अथर्ववेद - काण्ड 2/ सूक्त 36/ मन्त्र 8
सूक्त - पतिवेदनः
देवता - ओषधिः
छन्दः - निचृत्पुरउष्णिक्
सूक्तम् - पतिवेदन सूक्त
आ ते॑ नयतु सवि॒ता न॑यतु॒ पति॒र्यः प्र॑तिका॒म्यः॑। त्वम॑स्यै धेहि ओषधे ॥
स्वर सहित पद पाठआ । ते॒ । न॒य॒तु॒ । स॒वि॒ता । न॒य॒तु॒ । पति॑: । य: । प्र॒ति॒ऽका॒म्य᳡: । त्वम् । अ॒स्यै॒ । धे॒हि॒ । ओ॒ष॒धे॒ ॥३६.८॥
स्वर रहित मन्त्र
आ ते नयतु सविता नयतु पतिर्यः प्रतिकाम्यः। त्वमस्यै धेहि ओषधे ॥
स्वर रहित पद पाठआ । ते । नयतु । सविता । नयतु । पति: । य: । प्रतिऽकाम्य: । त्वम् । अस्यै । धेहि । ओषधे ॥३६.८॥
अथर्ववेद - काण्ड » 2; सूक्त » 36; मन्त्र » 8
भाषार्थ -
हे कन्ये ! (ते) तेरे लिये (सविता) उत्पादक पिता (आ नयतु) ओषधि लाए, (आ नयतु) लाए (पतिः) पति ( य:) जो (प्रतिकाम्यः) प्रत्येक सम्बन्धी को काम्य है, अभीष्ट है। (ओषधे) हे ओषधि ! (त्वम्) तू (अस्य) इस पत्नी के लिये (धेहि) परिपुष्ट हो जा।
टिप्पणी -
[आवृत्ति द्वारा "आ" का सम्बन्ध द्वितीय "नयतु" के साथ भी है। धेहि = डुधाञ् धारणपोषणयोः (जुहोत्यादिः)।]