अथर्ववेद - काण्ड 2/ सूक्त 36/ मन्त्र 1
सूक्त - पतिवेदन
देवता - अग्निः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - पतिवेदन सूक्त
आ नो॑ अग्ने सुम॒तिं सं॑भ॒लो ग॑मेदि॒मां कु॑मा॒रीं स॒ह नो॒ भगे॑न। जु॒ष्टा व॒रेषु॒ सम॑नेषु व॒ल्गुरो॒षं पत्या॒ सौभ॑गमस्त्व॒स्यै ॥
स्वर सहित पद पाठआ । न॒: । अ॒ग्ने॒ । सु॒ऽम॒तिम् । स॒म्ऽभ॒ल: । ग॒मे॒त् । इ॒माम् । कु॒मा॒रीम् । स॒ह । न॒: । भगे॑न । जु॒ष्टा । व॒रेषु॑ । सम॑नेषु । व॒ल्गु: । ओ॒षम् । पत्या॑ । सौभ॑गम् । अ॒स्तु॒ । अ॒स्यै ॥३६.१॥
स्वर रहित मन्त्र
आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन। जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्त्वस्यै ॥
स्वर रहित पद पाठआ । न: । अग्ने । सुऽमतिम् । सम्ऽभल: । गमेत् । इमाम् । कुमारीम् । सह । न: । भगेन । जुष्टा । वरेषु । समनेषु । वल्गु: । ओषम् । पत्या । सौभगम् । अस्तु । अस्यै ॥३६.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 36; मन्त्र » 1
भाषार्थ -
(अग्ने) हे सर्वाग्रणी परमेश्वर ! (संभल:) सम्यक्-भाषी [वर], (सुमतिम्) सुमति (इमाम् न: कुमारीम्) इस हमारी कुमारी को (आ गमेत्) प्राप्त हो (भगेन सह) सम्पत्ति के साथ। [यह कुमारी] (वरेषु) वरण करनेवालों में (जुष्टा) प्रिया, (समनेषु) सामाजिक जीवनों में (वल्गुः) रुचि रखती है, (पत्या) पति के साथ (अस्यै) इसके लिये (ओषम्) प्रत्येक उषाकाल में (सौभगम्) सौभाग्य (अस्तु) हो।
टिप्पणी -
[अग्ने= अग्नि: अग्रणीर्भवति (निरुक्त ७।४।१४)। संभल:= सम् +भल परिभाषणे (भ्वादिः)। भगेन= सम्पत्ति के साथ, न कि निर्धन। गृहस्थ सम्पत्ति के बिना चल नहीं सकता। (जुष्टा= जुषी प्रीतिसेवनयोः (तुदादिः)। समनेषु = सम् (सामाजिक) + अन (जीवन), अन प्राणने (अदादिः)। ओषम्= "आ उषा" काल में, अर्थात् प्रतिदिन, उषाकाल से प्रारम्भ कर।]