अथर्ववेद - काण्ड 2/ सूक्त 36/ मन्त्र 4
सूक्त - पतिवेदनः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - पतिवेदन सूक्त
यथा॑ख॒रो म॑घवं॒श्चारु॑रे॒ष प्रि॒यो मृ॒गाणां॑ सु॒षदा॑ ब॒भूव॑। ए॒वा भग॑स्य जु॒ष्टेयम॑स्तु॒ नारी॒ संप्रि॑या॒ पत्यावि॑राधयन्ती ॥
स्वर सहित पद पाठयथा॑ । आ॒ऽख॒र: । म॒घ॒ऽव॒न् । चारु॑: । ए॒ष: । प्रि॒य: । मृ॒गाणा॑म् । सु॒ऽसदा॑: । ब॒भूव॑ । ए॒व । भग॑स्य । जु॒ष्टा । इ॒यम् । अ॒स्तु॒ । नारी॑ । सम्ऽप्रि॑या । पत्या॑ । अवि॑ऽराधयन्ती ॥३६.४॥
स्वर रहित मन्त्र
यथाखरो मघवंश्चारुरेष प्रियो मृगाणां सुषदा बभूव। एवा भगस्य जुष्टेयमस्तु नारी संप्रिया पत्याविराधयन्ती ॥
स्वर रहित पद पाठयथा । आऽखर: । मघऽवन् । चारु: । एष: । प्रिय: । मृगाणाम् । सुऽसदा: । बभूव । एव । भगस्य । जुष्टा । इयम् । अस्तु । नारी । सम्ऽप्रिया । पत्या । अविऽराधयन्ती ॥३६.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 36; मन्त्र » 4
भाषार्थ -
(यथा) जैसे (एष:) यह (आखरः) सब प्रकार से अर्थात् कठोर जङ्गल-प्रदेश, (मघवान्) महनीय भोग्य पदार्थों से युक्त हुआ, (मृगाणाम्) जंगल के पशुओं का (प्रियः) प्रिय हुआ, (सुषदाः) सुख से स्थिति योग्य (बभूव) होता है, (एवा) इसी प्रकार (भगस्य जुष्टा) भगों से सम्पन्न पति की प्रिया, (इयम् नारी अस्तु) यह नारी हो, (सं प्रिया) सम्यक्-प्रिया हुई, (पत्या) पति के साथ (अविराधयन्ती) विरोध न करती हुई, अपितु उसके कार्यों का विधिवत् सम्पादन करती हुई।