Loading...
अथर्ववेद > काण्ड 2 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 9/ मन्त्र 3
    सूक्त - भृग्वङ्गिराः देवता - वनस्पतिः, यक्ष्मनाशनम् छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु प्राप्ति सूक्त

    अधी॑ती॒रध्य॑गाद॒यमधि॑ जीवपु॒रा अ॑गन्। श॒तं ह्य॑स्य भि॒षजः॑ स॒हस्र॑मु॒त वी॒रुधः॑ ॥

    स्वर सहित पद पाठ

    अधि॑ऽइती: । अधि॑ । अ॒गा॒त् । अ॒यम् । अधि॑ । जी॒व॒ऽपु॒रा: । अ॒ग॒त् । श॒तम् । हि । अ॒स्य॒ । भि॒षज॑: । स॒हस्र॑म् । उ॒त । वी॒रुध॑: ॥९.३॥


    स्वर रहित मन्त्र

    अधीतीरध्यगादयमधि जीवपुरा अगन्। शतं ह्यस्य भिषजः सहस्रमुत वीरुधः ॥

    स्वर रहित पद पाठ

    अधिऽइती: । अधि । अगात् । अयम् । अधि । जीवऽपुरा: । अगत् । शतम् । हि । अस्य । भिषज: । सहस्रम् । उत । वीरुध: ॥९.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 9; मन्त्र » 3

    भाषार्थ -
    (अयम्) इस रोगी ने (अधीतीः) स्मर्तव्य विषयों को (अध्यगात्) स्मरण कर लिया है, और (जीवपुराः) जीवितों के पुरों को ( अधि अगन् ) प्राप्त हो गया है । (अस्य ) इस रोगी के, ( हि) निश्चय से, ( शतम् भिषज: ) सैकड़ों चिकित्सक हैं, (उत) तथा (सहस्रम्) हजारों (वीरुधः) ओषधियाँ हैं।] [अगन्= मो नो धातोः (अष्टा० ८।२।६४) इति नत्वम् (सायण)।]

    इस भाष्य को एडिट करें
    Top