Loading...
अथर्ववेद > काण्ड 2 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 9/ मन्त्र 4
    सूक्त - भृग्वङ्गिराः देवता - वनस्पतिः, यक्ष्मनाशनम् छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु प्राप्ति सूक्त

    दे॒वास्ते॑ ची॒तिम॑विदन्ब्र॒ह्माण॑ उ॒त वी॒रुधः॑। ची॒तिं ते॒ विश्वे॑ दे॒वा अवि॑द॒न्भूम्या॒मधि॑ ॥

    स्वर सहित पद पाठ

    दे॒वा: । ते॒ । ची॒तिम् । अ॒वि॒द॒न् । ब्र॒ह्माण॑: । उ॒त । वी॒रुध॑: । ची॒तिम् । ते॒ । विश्वे॑ । दे॒वा: । अवि॑दन् । भूम्या॑म् । अधि॑ ॥९.४॥


    स्वर रहित मन्त्र

    देवास्ते चीतिमविदन्ब्रह्माण उत वीरुधः। चीतिं ते विश्वे देवा अविदन्भूम्यामधि ॥

    स्वर रहित पद पाठ

    देवा: । ते । चीतिम् । अविदन् । ब्रह्माण: । उत । वीरुध: । चीतिम् । ते । विश्वे । देवा: । अविदन् । भूम्याम् । अधि ॥९.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 9; मन्त्र » 4

    भाषार्थ -
    (देवाः) देवों ने (ते) तेरे (चीतिम्) चीत्कार को (अविदन्) जाना, (ब्रह्माणः) वेदवेत्ताओं तथा ब्रह्मज्ञों ने, (उत) तथा (वीरुधः) वीरुधों के ज्ञाता चिकित्सकों ने तेरे चीत्कार को जाना। (भूम्याम् अधि) भूमिनिवासी (विश्वे देवाः) सब देवों ने (ते चीतिम्) तेरे चीत्कार को (अविदन्) जाना।

    इस भाष्य को एडिट करें
    Top