अथर्ववेद - काण्ड 2/ सूक्त 9/ मन्त्र 4
सूक्त - भृग्वङ्गिराः
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
दे॒वास्ते॑ ची॒तिम॑विदन्ब्र॒ह्माण॑ उ॒त वी॒रुधः॑। ची॒तिं ते॒ विश्वे॑ दे॒वा अवि॑द॒न्भूम्या॒मधि॑ ॥
स्वर सहित पद पाठदे॒वा: । ते॒ । ची॒तिम् । अ॒वि॒द॒न् । ब्र॒ह्माण॑: । उ॒त । वी॒रुध॑: । ची॒तिम् । ते॒ । विश्वे॑ । दे॒वा: । अवि॑दन् । भूम्या॑म् । अधि॑ ॥९.४॥
स्वर रहित मन्त्र
देवास्ते चीतिमविदन्ब्रह्माण उत वीरुधः। चीतिं ते विश्वे देवा अविदन्भूम्यामधि ॥
स्वर रहित पद पाठदेवा: । ते । चीतिम् । अविदन् । ब्रह्माण: । उत । वीरुध: । चीतिम् । ते । विश्वे । देवा: । अविदन् । भूम्याम् । अधि ॥९.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 9; मन्त्र » 4
भाषार्थ -
(देवाः) देवों ने (ते) तेरे (चीतिम्) चीत्कार को (अविदन्) जाना, (ब्रह्माणः) वेदवेत्ताओं तथा ब्रह्मज्ञों ने, (उत) तथा (वीरुधः) वीरुधों के ज्ञाता चिकित्सकों ने तेरे चीत्कार को जाना। (भूम्याम् अधि) भूमिनिवासी (विश्वे देवाः) सब देवों ने (ते चीतिम्) तेरे चीत्कार को (अविदन्) जाना।
टिप्पणी -
[वीरुधः=विरुन्धन्ति विनाशयन्ति रोगान् इति वीरुधः (सायण, मन्त्र ३। इस व्युत्पत्ति के अनुसार वीरुधः का अर्थ चिकित्सक भी सम्भव है। अथवा वीरुधः= वीरुधां ज्ञातारः, लाक्षणिक प्रयोग, यथा "मञ्चा: क्रोशन्ति= मञ्चस्था मनुष्याः क्रोशन्ति।" मन्त्र २, ३ में भूतकाल-प्रयोगों द्वारा, तथा अन्य वर्णनों द्वारा ज्ञात होता है कि रोगी रोगोन्मुक्त हो चुका था। मन्त्र ४ में रोगोन्मुक्त के चीत्कार का पुनः कथन हुआ है। अतः वह पुनः रोगाक्रान्त हो गया है। इसलिए उसके रोग के स्थिर शमन के लिए परमेश्वर से याचनार्थ मन्त्र ५ कहा है।]