अथर्ववेद - काण्ड 2/ सूक्त 9/ मन्त्र 5
सूक्त - भृग्वङ्गिराः
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
यश्च॒कार॒ स निष्क॑र॒त्स ए॒व सुभि॑षक्तमः। स ए॒व तुभ्यं॑ भेष॒जानि॑ कृ॒णव॑द्भि॒षजा॒ शुचिः॑ ॥
स्वर सहित पद पाठय: । च॒कार॑ । स: । नि: । क॒र॒त् । स: । ए॒व । सुभि॑षक्ऽतम: । स: । ए॒व । तुभ्य॑म् । भे॒ष॒जानि॑ । कृ॒णव॑त् । भि॒षजा॑ । शुचि॑: ॥९.५॥
स्वर रहित मन्त्र
यश्चकार स निष्करत्स एव सुभिषक्तमः। स एव तुभ्यं भेषजानि कृणवद्भिषजा शुचिः ॥
स्वर रहित पद पाठय: । चकार । स: । नि: । करत् । स: । एव । सुभिषक्ऽतम: । स: । एव । तुभ्यम् । भेषजानि । कृणवत् । भिषजा । शुचि: ॥९.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 9; मन्त्र » 5
भाषार्थ -
हे रुग्ण ! (यः चकार) जिसने तुझे पैदा किया है (स निष्करत् ) वह तेरे रोग का शमन करे, (स एव) वह ही ( सुभिषक्तमः) सर्वश्रेष्ठ महाचिकित्सक है। (स एव) वह ही ( भिषजा) निजभिषक् रूप द्वारा (तुभ्यम्) तेरे लिए (भेषजानि) औषधें (कृणवत् ) करे । (शुचिः) जो भिषक् रूप कि पवित्र है, [अर्थात् जो परमेश्वर कि पवित्ररूप है, वह तुझे पवित्र करके तुझे रोगोन्मुक्त करे।]
टिप्पणी -
[परमेश्वर भेषज भी है, यथा "भेषजमसि भेषजं गवेऽश्वाय पुरुषाय भेषजम्। सुखं मेषाय मेष्यै"।। (यजु:० ३।५९), अर्थात् परमेश्वर भिषक् भी है और भेषज भी। उसकी इच्छामात्र से सर्वरोग-निवृत्ति हो जाती है।]