अथर्ववेद - काण्ड 20/ सूक्त 125/ मन्त्र 2
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑। इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥
स्वर सहित पद पाठकु॒वित् । अ॒ङ्ग । यव॑ऽमन्त: । यव॑म् । चि॒त् । यथा॑ । दान्ति॑ । अ॒नु॒ऽपू॒र्वम् । वि॒ऽयूथ॑ ॥ इ॒हऽइ॑ह । ए॒षा॒म् । कृ॒णु॒हि॒ । भोज॑नानि । ये । ब॒र्हिष॑: । नम॑:ऽवृक्तिम् । न । ज॒ग्मु: ॥१२५.२॥
स्वर रहित मन्त्र
कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय। इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥
स्वर रहित पद पाठकुवित् । अङ्ग । यवऽमन्त: । यवम् । चित् । यथा । दान्ति । अनुऽपूर्वम् । विऽयूथ ॥ इहऽइह । एषाम् । कृणुहि । भोजनानि । ये । बर्हिष: । नम:ऽवृक्तिम् । न । जग्मु: ॥१२५.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 125; मन्त्र » 2
भाषार्थ -
(अङ्ग) हे प्रिय सम्राट्! (यथा) जिस तरह (यवमन्तः) जौ आदि के खेतों के स्वामी (वियूय) मिलकर (अनुपूर्वम्) क्रमशः (कुवित्) बहुमात्रा में (यवं चित्) जौ आदि को (दान्ति) काट लेते हैं, (ये) और जो (बर्हिषः) कटे (नमः) अन्न के दान का (वृक्तिम्) वर्जन (न जग्मुः) नहीं करते, अर्थात् जो “कर-रूप” में अन्न का प्रदान राष्ट्र के लिए करते रहते हैं, (एषाम्) ऐसे लोगों के (भोजनानि) भोजनों की व्यवस्था आप (इह-इह) राष्ट्र में सर्वत्र (कृणुहि) कीजिए। [अर्थात् जो कटे-अन्न का नियत अंश, कर-रूप में प्रदान नहीं करते, उनकी भोज्य-सामग्री का आप अपहरण कर लें।]