अथर्ववेद - काण्ड 20/ सूक्त 125/ मन्त्र 6
इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः। बाध॑तां॒ द्वेषो॒ अभ॑यं नः कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥
स्वर सहित पद पाठइन्द्र॑: । सु॒ऽत्रामा॑ । स्वऽवा॑न् । अव॑:ऽभि: । सु॒ऽमृ॒डी॒क: । भ॒व॒तु॒ । वि॒श्वऽवे॑दा: ॥ बाध॑ताम् । द्वेष॑: । अभ॑यम् । न॒: । कृ॒णो॒तु॒ । सु॒ऽवीर्य॑स्य । पत॑य: । स्या॒म॒ ॥१२५.६॥
स्वर रहित मन्त्र
इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृडीको भवतु विश्ववेदाः। बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥
स्वर रहित पद पाठइन्द्र: । सुऽत्रामा । स्वऽवान् । अव:ऽभि: । सुऽमृडीक: । भवतु । विश्वऽवेदा: ॥ बाधताम् । द्वेष: । अभयम् । न: । कृणोतु । सुऽवीर्यस्य । पतय: । स्याम ॥१२५.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 125; मन्त्र » 6
भाषार्थ -
(सुत्रामा) उत्तम-रक्षक, (स्ववान्) निज राष्ट्रोत्पन्न या सम्पत्तिशाली, (विश्ववेदाः) राष्ट्र के सब कर्त्तव्यों का ज्ञाता (इन्द्रः) सम्राट्, (अवोभिः) रक्षाओं द्वारा, (सुमृडीकः भवतु) उत्तम सुखदायक हो। वह (द्वेषः) हमारे दुश्मनों का (बाधताम्) बाधक हो, (नः) और हमें (अभयं कृणोतु) निर्भय कर दे। हम (सुवीर्यस्य) उत्तम वीरता के (पतयः स्याम) स्वामी बनें।