Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 13/ मन्त्र 1
इन्द्र॑श्च॒ सोमं॑ पिबतं बृहस्पते॒ऽस्मिन्य॒ज्ञे म॑न्दसा॒ना वृ॑षण्वसू। आ वां॑ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतम् ॥
स्वर सहित पद पाठइन्द्र॑: । च॒ । सोम॑म् । पि॒ब॒त॒म् । बृ॒ह॒स्प॒ते॒ । अ॒स्मिन् । य॒ज्ञे । म॒न्द॒सा॒ना । वृ॒ष॒णऽव॒सू इति॑ वृषण्ऽवसू ॥ आ । वा॒म् । वि॒श॒न्तु॒ । इन्द॑व: । सु॒ऽआ॒भुव॑: । अ॒स्मे इति॑ । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छ॒त॒म् ॥१३.१॥
स्वर रहित मन्त्र
इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन्यज्ञे मन्दसाना वृषण्वसू। आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥
स्वर रहित पद पाठइन्द्र: । च । सोमम् । पिबतम् । बृहस्पते । अस्मिन् । यज्ञे । मन्दसाना । वृषणऽवसू इति वृषण्ऽवसू ॥ आ । वाम् । विशन्तु । इन्दव: । सुऽआभुव: । अस्मे इति । रयिम् । सर्वऽवीरम् । नि । यच्छतम् ॥१३.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 13; मन्त्र » 1
भाषार्थ -
(बृहस्पते) हे बृहती-सेना के पति! आप (च) और (इन्द्रः) सम्राट् आप दोनों, जो कि (वृषण्वसू) प्रजाजनों पर वसुओं अर्थात् सम्पत्तियों की वर्षा करते हो, (मन्दसाना) प्रजाजनों को सदा प्रसन्नता प्रदान करते हो, (अस्मिन्) इस (यज्ञे) उपासना-यज्ञ में सम्मिलित होकर, (सोमम्) भक्तिरस का (पिबतम्) पान किया करो। ताकि (स्वाभुवः) स्वभावतः प्रकट हो जानेवाले (इन्दवः) हृदयों को क्लेदित कर देनेवाले, द्रवित कर देनेवाले भक्तिरस (वाम्) आप दोनों में भी (आ विशन्तु) प्रवेश पाएँ। और आप दोनों (अस्मे) हम उपासकों को (रयिम्) ऐसी सम्पत्ति अर्थात् उत्साह (नि यच्छतम्) प्रदान करें, जिससे हम और (सर्ववीरम्) अन्य सब प्रजाजन धर्मवीर और राष्ट्रवीर बन जाएँ।