Loading...
अथर्ववेद > काण्ड 20 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 13/ मन्त्र 4
    सूक्त - विश्वामित्रः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१३

    ऐभि॑रग्ने स॒रथं॑ याह्य॒र्वाङ्ना॑नार॒थं वा॑ वि॒भवो॒ ह्यश्वाः॑। पत्नी॑वतस्त्रिं॒शतं॒ त्रींश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ॥

    स्वर सहित पद पाठ

    आ । ए॒भि॒: । अ॒ग्ने॒ । स॒ऽरथ॑म् । या॒हि॒ । अ॒र्वा॒ङ् । ना॒ना॒ऽर॒थम् । वा॒ । वि॒ऽभव॑: । हि । अश्वा॑: ॥ पत्नी॑ऽवत: । त्रिं॒शत॑म् । त्रीन् । च॒ । दे॒वान् । अ॒नु॒ऽस्व॒धम् । आ । व॒ह॒ । मा॒दय॑स्व ॥१३.४॥


    स्वर रहित मन्त्र

    ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः। पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्व ॥

    स्वर रहित पद पाठ

    आ । एभि: । अग्ने । सऽरथम् । याहि । अर्वाङ् । नानाऽरथम् । वा । विऽभव: । हि । अश्वा: ॥ पत्नीऽवत: । त्रिंशतम् । त्रीन् । च । देवान् । अनुऽस्वधम् । आ । वह । मादयस्व ॥१३.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 13; मन्त्र » 4

    भाषार्थ -
    (अग्ने) हे राष्ट्रग्रणी प्रधानमन्त्री! (एभिः) इन अधिकारियों के साथ आप (सरथम्) रथारूढ़ होकर (अर्वाङ्) इन प्रजाजनों की ओर (आयाहि) आइए। (नानारथम्) आपके अधिकार में नाना रथ हैं। (वा) तथा आपके पास (विभवः) प्रभूत सम्पत्तियाँ हैं, (अश्वाः) और नाना अश्व हैं। हे अग्रणी प्रधानमन्त्री! (पत्नीवतः) सपत्नीक (त्रिशतं त्रीन् च देवान्) ३३ देवों को (आ वह) हम प्रजाजनों की ओर आने में प्रेरित किया कीजिए। और वे (अनु स्वधम्) अपनी-अपनी रुचि के अनुसार, प्रजा द्वारा सत्कार में समर्पित अन्न का ग्रहण करके (मादयस्व) अपने आपको प्रसन्न करें, तथा प्रजाजनों को भी प्रसन्न किया करें।

    इस भाष्य को एडिट करें
    Top