Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 13/ मन्त्र 2
आ वो॑ वहन्तु॒ सप्त॑यो रघु॒ष्यदो॑ रघु॒पत्वा॑नः॒ प्र जि॑गात बा॒हुभिः॑। सी॑दता ब॒र्हिरु॒रु वः॒ सद॑स्कृ॒तं मा॒दय॑ध्वं मरुतो॒ मध्वो॒ अन्ध॑सः ॥
स्वर सहित पद पाठआ । व॒: । व॒ह॒न्तु॒ । सप्त॒य: । र॒घु॒ऽस्यद॑: । र॒घु॒ऽपत्वा॑न: । प्र । जि॒गा॒त॒ । बा॒हुऽभि॑: ॥ सीद॑त । आ । ब॒हि॑: । उ॒रु । व॒: । सद॑: ।कृ॒तम् । मा॒दय॑ध्वम् । म॒रु॒त॒: । मध्व॑: । अन्ध॑स: ॥१३.२॥
स्वर रहित मन्त्र
आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः। सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥
स्वर रहित पद पाठआ । व: । वहन्तु । सप्तय: । रघुऽस्यद: । रघुऽपत्वान: । प्र । जिगात । बाहुऽभि: ॥ सीदत । आ । बहि: । उरु । व: । सद: ।कृतम् । मादयध्वम् । मरुत: । मध्व: । अन्धस: ॥१३.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 13; मन्त्र » 2
भाषार्थ -
(मरुतः) हे सैनिक योद्धाओ, या अधिकारियो! (वः) आपको (रघुष्यदः) शीघ्रगामी रथ तथा (रघुपत्वानः सप्तयः) शीघ्रगामी अश्व (आ वहन्तु) उपासना-यज्ञों में लाया करें। आप (बाहुभिः) अपने बाहुबलों द्वारा (प्र जिगात) शत्रुओं पर विजय पाइए। (बर्हिः) कुशासनों पर (सीदत) आकर बैठिये। (वः) तुम्हारे लिए (उरु) यह महती (सदः कृतम्) यज्ञशाला रची गई है। और (मध्वः) मधुर (अन्धसः) भक्तिरसरूपी आध्यात्मिक-अन्न से (मादयध्वम्) अपनी आत्माओं को प्रसन्न कीजिए।
टिप्पणी -
[मरुतः=“इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्वोजसा” (अथर्व০ ३.१.६), तथा=“असौ या सेना मरुतः परेषामस्मानैत्यभ्योजसा स्पर्धमाना। ताँ विध्यत.....” (अथर्व০ ३.२.६) में “मरुतः” पद द्वारा सैनिक यौद्धा अभिप्रेत हैं। रघुष्यदः=रघु (=शीघ्र)+स्यदः (=स्यन्दन अर्थात् रथ); स्यन्दनः= war chariot (आप्टे)।]