अथर्ववेद - काण्ड 20/ सूक्त 12/ मन्त्र 7
ऋ॑जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑। यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ्माध्य॑न्दिने॒ सव॑ने मत्स॒दिन्द्रः॑ ॥
स्वर सहित पद पाठऋ॒जी॒षी । व॒ज्री । वृ॒ष॒भ: । तु॒रा॒षाट् । शु॒ष्मी । राजा॑ । वृ॒त्र॒ऽहा । सो॒म॒ऽपावा॑ ॥ यु॒क्त्वा । हरि॑ऽभ्याम् । उप॑ । या॒स॒त् । अ॒र्वाङ् । माध्यं॑दिने । सव॑ने । म॒त्स॒त् । इन्द्र॑: ॥१२.७॥
स्वर रहित मन्त्र
ऋजीषी वज्री वृषभस्तुराषाट्छुष्मी राजा वृत्रहा सोमपावा। युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यन्दिने सवने मत्सदिन्द्रः ॥
स्वर रहित पद पाठऋजीषी । वज्री । वृषभ: । तुराषाट् । शुष्मी । राजा । वृत्रऽहा । सोमऽपावा ॥ युक्त्वा । हरिऽभ्याम् । उप । यासत् । अर्वाङ् । माध्यंदिने । सवने । मत्सत् । इन्द्र: ॥१२.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 12; मन्त्र » 7
भाषार्थ -
(ऋजीषी) ऋजु अर्थात् सत्यमार्ग चाहनेवाला, (वज्री) न्यायवज्रधारी, (वृषभः) आनन्दरसवर्षी, (तुराषाट्) शीघ्रकष्टहारी, (शुष्मी) बलशाली, (राजा) ब्रह्माण्ड का स्वामी, (वृत्रहा) पापविनाशी, (सोमपावा) भक्तिरस की रक्षा करनेवाला (इन्द्रः) परमेश्वर (हरिभ्याम्) ऋक् और साम की विधियों द्वारा, (युक्त्वा) हम उपासकों को योगयुक्त करके, (अर्वाङ्) हमारी ओर (उपयासत्) हमारे समीप आये, और (माध्यन्दिने) मध्याह्न में अर्थात् युवाकाल की माध्यमिक आयु में किये गये (सवते) उपासना-यज्ञों में (मत्सत्) प्रसन्न होवे, और हमें प्रसन्न करे।
टिप्पणी -
[हरिभ्याम्=ऋक्सामे वा इन्द्रस्य हरी (ऐत০ ब्रा০ २.२४)। माध्यन्दिन सवन=“पुरुषो वाव यज्ञः। अथ यानि चतुश्चत्वारशद् वर्षाणि तन्माध्यन्दिनं सवनम्” (छान्दो০ ३.१६.१,३)। इस वचन में ४४ वर्ष की आयु को माध्यन्दिन सवन कहा है।