अथर्ववेद - काण्ड 20/ सूक्त 12/ मन्त्र 4
आप॑श्चित्पिप्यु स्त॒र्यो॒ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र। या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥
स्वर सहित पद पाठआप॑: । चि॒त् । पि॒प्यु॒: । स्त॒र्य॑: । न । गाव॑: । नक्ष॑न् । ऋ॒तम् । ज॒रि॒तार॑: । ते॒ । इ॒न्द्र॒ ॥ या॒हि । वा॒यु: । न । नि॒ऽयुत॑: । न॒: । अच्छ॑ । त्वम् । हि । धी॒भि: । दय॑से । वि । वाजा॑न् ॥१२.४॥
स्वर रहित मन्त्र
आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्नृतं जरितारस्त इन्द्र। याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे वि वाजान् ॥
स्वर रहित पद पाठआप: । चित् । पिप्यु: । स्तर्य: । न । गाव: । नक्षन् । ऋतम् । जरितार: । ते । इन्द्र ॥ याहि । वायु: । न । निऽयुत: । न: । अच्छ । त्वम् । हि । धीभि: । दयसे । वि । वाजान् ॥१२.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 12; मन्त्र » 4
भाषार्थ -
तदनन्तर (आपः चित्) उपासक की प्राणशक्तियाँ भी (पिप्युः) आप्यायित हो जाती हैं, (न) जैसे कि (स्तर्यः) बांझ (गावः) गौएँ खा-खाकर, आप्यायित हो जाती हैं। तब (इन्द्र) हे परमेश्वर! (ते) आपके (जरितारः) स्तोता (ऋतम्) सत्यमार्ग को (नक्षन्) प्राप्त होते हैं। हे परमेश्वर! (त्वम्) आप (धीभिः) अपने कर्मों द्वारा (वाजान्) बलों का (वि दयसे) प्रदान करते हैं। (नः) हम (नियुतः) हजारों उपासकों के (अच्छ) सम्मुख (आ याहि) आप आइए। (न) जैसे कि (वायुः) अन्तरिक्षस्थ वायु हजारों प्राणियों को प्राप्त हो रही है।
टिप्पणी -
[आपः=सप्त प्राण=५ ज्ञानेन्द्रियाँ, १ मन, १ बुद्धि। यथा—“सप्तापः स्वपतो लोकमीयुः” (यजुः০ ३४.५५) पर “सप्त आपनानि षडिन्द्रियाणि विद्या सप्तमी” (निरु০ १२.४.३७)। धीभीः, धीः=कर्म (निघं০ २.१)।]