अथर्ववेद - काण्ड 20/ सूक्त 12/ मन्त्र 5
ते त्वा॒ मदा॑ इन्द्र मादयन्तु शु॒ष्मिणं॑ तुवि॒राध॑सं जरि॒त्रे। एको॑ देव॒त्रा दय॑से॒ हि मर्ता॑न॒स्मिन्छू॑र॒ सव॑ने मादयस्व ॥
स्वर सहित पद पाठते । त्वा॒ । मदा॑: । इ॒न्द्र॒ । मा॒द॒य॒न्तु॒ । शु॒ष्मिण॑म् । तु॒वि॒ऽराध॑सम् । ज॒रि॒त्रे ॥ एक॑: । दे॒व॒ऽत्रा । दय॑से । हि । मर्ता॑न् । अ॒स्मिन् । शू॒र॒ । सव॑ने । मा॒द॒य॒स्व॒ ॥१२.५॥
स्वर रहित मन्त्र
ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे। एको देवत्रा दयसे हि मर्तानस्मिन्छूर सवने मादयस्व ॥
स्वर रहित पद पाठते । त्वा । मदा: । इन्द्र । मादयन्तु । शुष्मिणम् । तुविऽराधसम् । जरित्रे ॥ एक: । देवऽत्रा । दयसे । हि । मर्तान् । अस्मिन् । शूर । सवने । मादयस्व ॥१२.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 12; मन्त्र » 5
भाषार्थ -
(इन्द्र) हे परमेश्वर! (ते) वे (मदाः) हर्षोत्पादक भक्तिरस (शुष्मिणम्) पापशोषक बलवान, तथा (तुविराधसम्) महाधनी (त्वा) आपको (मादयन्तु) प्रसन्न करें, (जरित्रे) ताकि आप स्तोता को सफल-मनोरथ करें। (देवत्रा) देवों में आप ही (एकः) एक देव हैं, जो कि (हि) निश्चयपूर्वक (मर्तान्) मनुष्यों की (दयसे) रक्षा कर रहे हैं, उन पर दया कर रहें हैं। (शूर) हे पराक्रमशील! (अस्मिन्) इस (सवने) भक्तियज्ञ में (मादयस्व) आप अपने भक्तों को भी आनन्दरस द्वारा प्रसन्न कीजिए, तृप्त कीजिए।