अथर्ववेद - काण्ड 20/ सूक्त 12/ मन्त्र 2
अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा॑चि। न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥
स्वर सहित पद पाठअया॑मि । घोष॑: । इ॒न्द्र॒ । दे॒वऽजा॑भि: । इ॒र॒ज्यन्त॑ । यत् । शु॒रुध॑: । विऽवा॑चि ॥ न॒हि । स्वम् । आयु॑: । चि॒कि॒ते । जने॑षु । तानि॑ । इत् । अंहा॑सि । अति॑ । प॒र्षि॒ । अ॒स्मान् ॥१२.२॥
स्वर रहित मन्त्र
अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि। नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥
स्वर रहित पद पाठअयामि । घोष: । इन्द्र । देवऽजाभि: । इरज्यन्त । यत् । शुरुध: । विऽवाचि ॥ नहि । स्वम् । आयु: । चिकिते । जनेषु । तानि । इत् । अंहासि । अति । पर्षि । अस्मान् ॥१२.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 12; मन्त्र » 2
भाषार्थ -
(इन्द्र) हे परमेश्वर! (घोषे) आर्तनादों के उठने पर, (यद्) जब मैं (देवजामिः) आप-देव का बन्धु (अयामि) आपकी शरण में आता हूँ, तब (विवाचि) मेरी मौनावस्था में (शुरुधः) शोक-सन्ताप को रोकने-वाली मेरी चित्तवृत्तियाँ (इरज्यन्त) आपकी परिचर्या में लग जाती हैं। (स्वमायुः) अपना अन्तर्नाद करनेवाला (नहि चिकिते) नहीं जानता कि (जनेषु) सर्वसाधारण जनों में (तानि इत्) वे प्रसिद्ध (अंहांसि) पाप विद्यमान रहते हैं। हे परमेश्वर! (अस्मान्) हम उपासकों को आप (अति पर्षि) भवसागर से पार कीजिए।
टिप्पणी -
[इरज्यति=परिचरणकर्मा (निघं০ ३.५)। शुरुधः=शुचं संरुधन्ति (निरु০ ६.३.१५)। मायुम्=शब्दम् (निरु০ २.३.९)।]