अथर्ववेद - काण्ड 20/ सूक्त 12/ मन्त्र 6
ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्यर्चन्त्य॒र्कैः। स न॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
स्वर सहित पद पाठए॒व । इत् । इन्द्र॑म् । वृष॑णम् । वज्र॑ऽबाहुम् । वसि॑ष्ठास: । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कै: ॥ स: । न॒: । स्तु॒त: । वी॒रऽव॑त् । धा॒तु॒ । गोऽम॑त् । यू॒यम् ॥ पा॒त॒ । स्व॒स्तिऽभि॑: । सदा॑ । न॒: ॥१२.६॥
स्वर रहित मन्त्र
एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः। स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥
स्वर रहित पद पाठएव । इत् । इन्द्रम् । वृषणम् । वज्रऽबाहुम् । वसिष्ठास: । अभि । अर्चन्ति । अर्कै: ॥ स: । न: । स्तुत: । वीरऽवत् । धातु । गोऽमत् । यूयम् ॥ पात । स्वस्तिऽभि: । सदा । न: ॥१२.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 12; मन्त्र » 6
भाषार्थ -
हे परमेश्वर! (वसिष्ठासः) आप में सदा बसनेवाले उपासक, (वृषणम्) आनन्दरसवर्षी, (वज्रबाहुम्) तथा न्यायवज्र द्वारा पातियों को विलोड़ित करनेवाले, (इन्द्रम्) आप परमेश्वर की (एव) ही (अर्कैः) स्तुतिमन्त्रों द्वारा (अभि अर्चन्ति) साक्षात् स्तुतियाँ करते हैं। (स्तुतः सः) हम उपासकों द्वारा स्तुति पाया हुआ वह परमेश्वर (धातु) हम में ऐसी आध्यात्मिक सम्पदा स्थापित करे, जो कि हमें (वीरवत्) उपासना में अधिक वीर बनाये, और (गोमत्) हमारी इन्द्रियों को प्रशस्त करे। हे विभूतियों से सम्पन्न उपासको! (यूयम्) आप (स्वस्तिभिः) कल्याणमार्गों द्वारा (नः) हमारी (सदा पात) सदा रक्षा करें।