Loading...
अथर्ववेद > काण्ड 20 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 21/ मन्त्र 4
    सूक्त - सव्यः देवता - इन्द्रः छन्दः - जगती सूक्तम् - सूक्त-२१

    ए॒भिर्द्युभि॑र्सु॒मना॑ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑। इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्यु॒तद्वे॑षसः समि॒षा र॑भेमहि ॥

    स्वर सहित पद पाठ

    ए॒भि: । द्युऽभि॑: । सु॒ऽमना॑ । ए॒भि: । इन्दु॑ऽभि: । नि॒ऽरु॒न्धा॒न: । अम॑तिम् । गोभि॑: । अ॒श्विना॑ ॥ इन्द्रे॑ण । दस्यु॑म् । दु॒रय॑न्त: । इन्दु॑ऽभि: । यु॒तऽद्वे॑षस: । सम् । इ॒षा । र॒भे॒म॒हि॒ ॥२१.४॥


    स्वर रहित मन्त्र

    एभिर्द्युभिर्सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना। इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि ॥

    स्वर रहित पद पाठ

    एभि: । द्युऽभि: । सुऽमना । एभि: । इन्दुऽभि: । निऽरुन्धान: । अमतिम् । गोभि: । अश्विना ॥ इन्द्रेण । दस्युम् । दुरयन्त: । इन्दुऽभि: । युतऽद्वेषस: । सम् । इषा । रभेमहि ॥२१.४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 21; मन्त्र » 4

    भाषार्थ -
    हे उपासक! (एभिः) इन (द्युभिः) ज्ञान से द्योतमान (गोभिः) वेदवाणियों द्वारा तू (सुमनाः) अपने मन को स्वच्छ कर। और (एभिः) इन (इन्दुभिः) सरस (गोभिः) वेदवाणियों द्वारा तू (अमतिम्) अपने अज्ञान को (निरुन्धानः) निरुद्ध कर, हटा। हम सब उपासक (अश्विना) कालाश्व के अधिष्ठाता (इन्द्रेण) परमेश्वर की सहायता द्वारा, तथा (इन्दुभिः) सरस वेदवाणियों द्वारा (दस्युम्) उपक्षयकारी काम आदि को (दरयन्तः) विदीर्ण करते हुए, (युतद्वेषसः) तथा द्वेष भावनाओं से पृथक् रहते हुए, (सम्) सब मिलकर (इषा) परमेश्वरीयेच्छा के अनुकूल (रभेमहि) सत्कार्यों में प्रयत्न करते रहें।

    इस भाष्य को एडिट करें
    Top