Loading...
अथर्ववेद > काण्ड 20 > सूक्त 21

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 21/ मन्त्र 10
    सूक्त - सव्यः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-२१

    त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम्। त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने॑ अरन्धनायः ॥

    स्वर सहित पद पाठ

    त्वम् । आ॒वि॒थ॒ । सु॒ऽअव॑सम् । तव॑ । ऊ॒तिऽभि॑: । तव॑ । त्राम॑भि: । इ॒न्द्र॒ । तूर्व॑याणम् ॥ त्वम् । अ॒स्मै॒ । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । आ॒युम् । म॒हे । राज्ञे॑ । यूने॑ । अ॒र॒न्ध॒ना॒य॒: ॥२१.१०॥


    स्वर रहित मन्त्र

    त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम्। त्वमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥

    स्वर रहित पद पाठ

    त्वम् । आविथ । सुऽअवसम् । तव । ऊतिऽभि: । तव । त्रामभि: । इन्द्र । तूर्वयाणम् ॥ त्वम् । अस्मै । कुत्सम् । अतिथिऽग्वम् । आयुम् । महे । राज्ञे । यूने । अरन्धनाय: ॥२१.१०॥

    अथर्ववेद - काण्ड » 20; सूक्त » 21; मन्त्र » 10

    भाषार्थ -
    (इन्द्र) हे परमेश्वर! (त्वम्) आपने (तव ऊतिभिः) अपने रक्षा-साधनों द्वारा, तथा (तव त्रामभिः) अपनी पालक शक्तियों द्वारा, (सुश्रवसम्) वैदिक सदुपदेशों से सम्पन्न, तथा (तूर्वयाणम्) अपने शरीर-रथ को योगमार्ग पर शीघ्र चलानेवाले उपासक की (आविथ) सदा रक्षा-की है। (महे) महाशक्तिवाले, (राज्ञे) शरीर इन्द्रियों मन तथा बुद्धि के राजा, (यूने) सदा युवा (अस्मै) इस जीवात्मा के लिए (त्वम्) आपने (कुत्सम् आयुम्) अविद्यामूलोच्छेदक मनुष्यशरीरधारी महायोगी को, तथा (अतिथिग्वम्) अतिथिरूप में प्राप्त होनेवाले सद्गुरु के सेवक को (अरन्धनायः) उसके वशीभूत कर दिया है।

    इस भाष्य को एडिट करें
    Top