अथर्ववेद - काण्ड 20/ सूक्त 21/ मन्त्र 6
ते त्वा॒ मदा॑ अमद॒न्तानि॒ वृष्ण्या॑ ते॒ सोमा॑सो वृत्र॒हत्ये॑षु सत्पते। यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हयः॑ ॥
स्वर सहित पद पाठते । त्वा॒ । मदा॑: । अ॒म॒द॒न् । तानि॑ । वृष्ण्या॑ । ते । सोमा॑स: । वृ॒त्र॒ऽहत्ये॑षु । स॒त्ऽप॒ते॒ ॥ यत् ।का॒रवे॑ । दश॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ब॒र्हिष्म॑ते । नि । स॒हस्रा॑णि । ब॒र्हय॑: ॥२१.६॥
स्वर रहित मन्त्र
ते त्वा मदा अमदन्तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते। यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥
स्वर रहित पद पाठते । त्वा । मदा: । अमदन् । तानि । वृष्ण्या । ते । सोमास: । वृत्रऽहत्येषु । सत्ऽपते ॥ यत् ।कारवे । दश । वृत्राणि । अप्रति । बर्हिष्मते । नि । सहस्राणि । बर्हय: ॥२१.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 21; मन्त्र » 6
भाषार्थ -
(सत्पते) हे सच्चे पति! (ते) उन हमारी शक्ति की (मदाः) मस्तियों ने, (तानि) उन (वृष्ण्या) हमारे भक्तिरसवर्षी कर्मों ने, तथा (ते) उन हमारे (सोमासः) भक्तिरसों ने (वृत्रहत्येषु) हमारे पाप-वृत्रों के हनन कार्यों में (त्वा) आपको (अमदन्) प्रसन्न कर दिया है। (बर्हिष्मते) क्योंकि पापों की जड़ काटने में लगे हुए (कारवे) स्तुतिकर्त्ता उपासक के, (सहस्राणि) अति प्रबल (दश वृत्राणि) १० पापों को (अप्रति) विना विरोध के, अर्थात् आसानी से (यत्) जो आपने (नि बर्हयः) काट दिया है।
टिप्पणी -
[वृष्ण्या=वृष्ण्यानि=वर्षकर्माणि (निरु০ १०.१.१०)। कारवे=कारुः स्तोता (निघं০ ३.१६)। दश वृत्राणि=दस इन्द्रियों के दस प्रकार के राजस कर्म। सहस्राणि=यौगिकदृष्ट्या “सहस्रं सहस्वत्” (निरु০ ३.२.१०)। अथवा—सहस्रम्=बहुत। बर्हिः, बर्हयः=नि बृह्= To destroy, Remove (आप्टे)।]