Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 32/ मन्त्र 3
सूक्त - बरुः सर्वहरिर्वा
देवता - हरिः
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त-३२
अपाः॒ पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते। म॑म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षं ज॒ठर॒ आ वृ॑षस्व ॥
स्वर सहित पद पाठअपा॑: । पूर्वे॑षाम् । ह॒रि॒ऽव॒: । सु॒ताना॑म् । अथो॒ इति॑ । इ॒दम् । सव॑नम् । केव॑लम् । ते॒ ॥ म॒म॒ध्दि । सोम॑म् । मधु॑ऽमन्तम् । इ॒न्द्र॒ । स॒त्रा । वृ॒ष॒न् । ज॒ठरे॑ । आ । वृ॒ष॒स्व॒ ॥३२.३॥
स्वर रहित मन्त्र
अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते। ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषं जठर आ वृषस्व ॥
स्वर रहित पद पाठअपा: । पूर्वेषाम् । हरिऽव: । सुतानाम् । अथो इति । इदम् । सवनम् । केवलम् । ते ॥ ममध्दि । सोमम् । मधुऽमन्तम् । इन्द्र । सत्रा । वृषन् । जठरे । आ । वृषस्व ॥३२.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 32; मन्त्र » 3
भाषार्थ -
(हरिवः) हे इन्द्रियाश्वों के स्वामी! आपने (पूर्वेषाम्) अनादिकाल से उपासकों के (सुतानाम्) भक्तिरसों का (अपाः) पान किया है। (अथो) अब (इदम्) यह (सवनम्) हमारा भक्तिरस भी (केवलं ते) केवल आपके लिए ही है। (इन्द्र) हे परमेश्वर! (मधुमन्तम्) मधुर (सोमम्) भक्तिरस को (ममद्धि) प्रसन्नतापूर्वक स्वीकार कीजिए। और (सत्रा) वास्तव में (वृषम्) बलप्रद आनन्दरस को (जठरे) हम वृद्ध-उपासकों पर (आ वृषस्व) बरसाइए।
टिप्पणी -
[सत्रा=सत्यम् (निघं০ ३.१०)।]