Loading...
अथर्ववेद > काण्ड 20 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 1
    सूक्त - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३६

    य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्यर्च आ॒भिः। यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥

    स्वर सहित पद पाठ

    य: । एक॑: । इत् । हव्य॑: । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । तम् । गी॒ऽभि: । अ॒भि । अ॒र्चे॒ । आ॒भि: ॥ य: । पत्य॑ते । वृ॒ष॒भ: । वृष्ण्य॑ऽवान् । स॒त्य: । सत्वा॑ । पु॒रु॒ऽमा॒य: । सह॑स्वान् ॥३६.१॥


    स्वर रहित मन्त्र

    य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः। यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥

    स्वर रहित पद पाठ

    य: । एक: । इत् । हव्य: । चर्षणीनाम् । इन्द्रम् । तम् । गीऽभि: । अभि । अर्चे । आभि: ॥ य: । पत्यते । वृषभ: । वृष्ण्यऽवान् । सत्य: । सत्वा । पुरुऽमाय: । सहस्वान् ॥३६.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 1

    भाषार्थ -
    (यः) जो (एक इत्) एक ही, (चर्षणीनाम्) मनुष्यों द्वारा (हव्यः) स्तुति और आहुति के योग्य है, हे उपासक! (तं इन्द्रम्) उस परमेश्वर की (आभिः गीर्भिः) इन वाणियों के द्वारा (अभ्यर्च) प्रत्यक्ष अर्चना किया कर। (वृष्ण्यावान्) सुखों की वर्षा करनेवाले साधनों का स्वामी (यः) जो कि (वृषभः) सुखों की वर्षा करता, (सत्यः) सत्यस्वरूप, (सत्वा) सत्तावान्, (पुरुमायः) बहुविज्ञ, (सहस्वान्) और सबका पराभव किये हुये है—वह (पत्यते) सकल ऐश्वर्यों का पति है।

    इस भाष्य को एडिट करें
    Top