Loading...
अथर्ववेद > काण्ड 20 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 5
    सूक्त - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३६

    तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः। तु॑विग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमिषे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ॥

    स्वर सहित पद पाठ

    तम् । पृ॒च्छन्ती॑ । वज्र॑ऽहस्तम् । र॒थे॒ऽस्थम् । इन्द्र॑म् । वेपी॑ । वक्व॑री । यस्य॑ । नु । गी: ॥ तु॒वि॒ऽग्रा॒भम् । तु॒वि॒ऽकू॒र्मिम् । र॒भ॒:ऽदाम् । गा॒तुम् । इ॒षे॒ । नक्ष॑ते । तुम्र॑म् । अच्छ॑ ॥३६.५॥


    स्वर रहित मन्त्र

    तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः। तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥

    स्वर रहित पद पाठ

    तम् । पृच्छन्ती । वज्रऽहस्तम् । रथेऽस्थम् । इन्द्रम् । वेपी । वक्वरी । यस्य । नु । गी: ॥ तुविऽग्राभम् । तुविऽकूर्मिम् । रभ:ऽदाम् । गातुम् । इषे । नक्षते । तुम्रम् । अच्छ ॥३६.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 5

    भाषार्थ -
    (वेपी) उदात्तादि स्वरों की दृष्टि से सुरीले वेपनोंवाली, (वक्वरी) और यथार्थज्ञान का कथन करनेवाली (यस्य गीः) जिसकी वेदवाणी—(वज्रहस्तम्) न्यायवज्रधारी, (रथेष्ठाम्) शरीर-रथ तथा ब्रह्माण्ड-रथ में स्थित, (तुविग्राभम्) मजबूत पकड़वाले, (तुविकूर्मिम्) महती कृति शक्ति से सम्पन्न, (रभोदाम्) शक्ति प्रदाता, (गातुम्) वेदवाणी के उपदेष्टा, (तुम्रम्) तुमुल अर्थात् महान् (तम् इन्द्रम्) उस परमेश्वर के सम्बन्ध में (पृच्छन्ती) पूछती हुई, (इषे) प्रजाजनों के अभीष्टों के लिए (नक्षते) प्राप्त हुई है।

    इस भाष्य को एडिट करें
    Top