Loading...
अथर्ववेद के काण्ड - 20 के सूक्त 36 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 36/ मन्त्र 1
    ऋषिः - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३६
    54

    य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्यर्च आ॒भिः। यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥

    स्वर सहित पद पाठ

    य: । एक॑: । इत् । हव्य॑: । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । तम् । गी॒ऽभि: । अ॒भि । अ॒र्चे॒ । आ॒भि: ॥ य: । पत्य॑ते । वृ॒ष॒भ: । वृष्ण्य॑ऽवान् । स॒त्य: । सत्वा॑ । पु॒रु॒ऽमा॒य: । सह॑स्वान् ॥३६.१॥


    स्वर रहित मन्त्र

    य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः। यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥

    स्वर रहित पद पाठ

    य: । एक: । इत् । हव्य: । चर्षणीनाम् । इन्द्रम् । तम् । गीऽभि: । अभि । अर्चे । आभि: ॥ य: । पत्यते । वृषभ: । वृष्ण्यऽवान् । सत्य: । सत्वा । पुरुऽमाय: । सहस्वान् ॥३६.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    मनुष्य के कर्तव्य का उपदेश।

    पदार्थ

    (तम्) उस (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] को (आभिः) इन (गीर्भिः) वाणियों से (अभि) सब प्रकार (अर्चे) मैं पूजता हूँ। (यः) जो (एकः) अकेला (इत्) ही (चर्षणीनाम्) मनुष्यों के बीच (हव्यः) ग्रहण करने योग्य है और (यः) जो (वृषभः) श्रेष्ठ, (वृष्ण्यावान्) पराक्रमवाला, (सत्यः) सच्चा, (सत्वा) वीर, (पुरुमायः) बहुत बुद्धिवाला और (सहस्वान्) महाबलवान् (पत्यते) स्वामी है ॥१॥

    भावार्थ

    सब मनुष्यों को सर्वशक्तिमान्, महापराक्रमी जगदीश्वर की उपासना करके श्रेष्ठ गुणी होना चाहिये ॥१॥

    टिप्पणी

    यह सूक्त ऋग्वेद में है-६।२२।१-११॥१−(यः) परमेश्वरः (एकः) अद्वितीयः (इत्) एव (हव्यः) हु आदाने-यत्। ग्राह्यः (चर्षणीनाम्) मनुष्याणां मध्ये (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (तम्) (गीर्भिः) वाग्भिः। स्तुतिभिः (अभि) सर्वतः (अर्चे) पूजयामि (आभिः) (यः) (पत्यते) यद्वृत्तान्नित्यम्। पा०८।१।६६। इति निघातप्रतिषेधः। ईष्टे। स्वामी भवति (वृषभः) श्रेष्ठः (वृष्ण्यवान्) अ०४।४।४। वृषन्-यत्, मतुप्। पराक्रमयुक्तः (सत्यः) यथार्थस्वभावः (सत्वा) अ०।२०।८। षद्लृ विशरणगत्यवसादनेषु-क्वनिप् दस्य तः। वीरः (पुरुमायः) माया प्रज्ञानाम-निघ०३।९। बहुप्रज्ञः (सहस्वान्) महाबलवान् ॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Subject

    Indr a Devata

    Meaning

    The one sole lord of humanity worthy of yajnic homage is Indra, whom I adore with these words of praise. He it is, lord generous, giver of showers of strength and bliss, eternal, imperishable, omnificent, omnipotent and forbearing, who protects and sustains life as supreme father and guardian.

    इस भाष्य को एडिट करें

    Translation

    I glorify with these adorations that Indra, Almighty God who is alone adorable God of men, who is strong, full of inviogorating qualties, true, mighty, over-powring and is known maniscient (Purumayah).

    इस भाष्य को एडिट करें

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    यह सूक्त ऋग्वेद में है-६।२२।१-११॥१−(यः) परमेश्वरः (एकः) अद्वितीयः (इत्) एव (हव्यः) हु आदाने-यत्। ग्राह्यः (चर्षणीनाम्) मनुष्याणां मध्ये (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (तम्) (गीर्भिः) वाग्भिः। स्तुतिभिः (अभि) सर्वतः (अर्चे) पूजयामि (आभिः) (यः) (पत्यते) यद्वृत्तान्नित्यम्। पा०८।१।६६। इति निघातप्रतिषेधः। ईष्टे। स्वामी भवति (वृषभः) श्रेष्ठः (वृष्ण्यवान्) अ०४।४।४। वृषन्-यत्, मतुप्। पराक्रमयुक्तः (सत्यः) यथार्थस्वभावः (सत्वा) अ०।२०।८। षद्लृ विशरणगत्यवसादनेषु-क्वनिप् दस्य तः। वीरः (पुरुमायः) माया प्रज्ञानाम-निघ०३।९। बहुप्रज्ञः (सहस्वान्) महाबलवान् ॥

    इस भाष्य को एडिट करें
    Top