अथर्ववेद - काण्ड 20/ सूक्त 48/ मन्त्र 5
अ॒न्तश्च॑रति रोच॒ना अ॒स्य प्रा॒णाद॑पान॒तः। व्य॑ख्यन्महि॒षः स्व: ॥
स्वर सहित पद पाठअ॒न्त: । च॒र॒ति॒ । रो॒च॒ना । अ॒स्य । प्रा॒णात् । अ॒पा॒न॒त: ॥ वि । अ॒ख्य॒त् । म॒हि॒ष: । स्व॑: ॥४८.५॥
स्वर रहित मन्त्र
अन्तश्चरति रोचना अस्य प्राणादपानतः। व्यख्यन्महिषः स्व: ॥
स्वर रहित पद पाठअन्त: । चरति । रोचना । अस्य । प्राणात् । अपानत: ॥ वि । अख्यत् । महिष: । स्व: ॥४८.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 48; मन्त्र » 5
भाषार्थ -
(प्राणात् अपानतः) प्राण और अपान की क्रियाओं को करते हुए (अस्य) इस परमेश्वर की (रोचना) ज्योति (अन्तः चरति) हमारे भीतर विचर रही है। (महिषः) यह महान् परमेश्वर ही हमारे जीवनों में (स्वः) सुख तथा प्रकाश (व्यख्यत्) प्रकट कर रहा है।