Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 55/ मन्त्र 3
यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम्। यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा प॒णौ ॥
स्वर सहित पद पाठयम् । इ॒न्द्र॒ । द॒धि॒षे । त्वम् । अश्व॑म् । गाम् । भा॒गम् । अव्य॑यम् ॥ यज॑माने । सु॒न्व॒ति । दक्षिणाऽवति । तस्मि॑न् । तम् । धे॒हि॒ । मा । प॒णौ ॥५५.३॥
स्वर रहित मन्त्र
यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम्। यजमाने सुन्वति दक्षिणावति तस्मिन्तं धेहि मा पणौ ॥
स्वर रहित पद पाठयम् । इन्द्र । दधिषे । त्वम् । अश्वम् । गाम् । भागम् । अव्ययम् ॥ यजमाने । सुन्वति । दक्षिणाऽवति । तस्मिन् । तम् । धेहि । मा । पणौ ॥५५.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 55; मन्त्र » 3
भाषार्थ -
(इन्द्र) हे परमेश्वर! (त्वम्) आप (यम्) जिस (अश्वं गाम्) अश्व तथा गौ आदि, और (अव्ययम्) अविनाशी (भागम्) सेवनीय मोक्षरूपी सम्पत्ति को (दधिषे) धारण करते हैं, इनके स्वामी हैं, (तम्) उस सम्पत्ति को आप, (तस्मिन् यजमाने) उस परोपकार-यज्ञ करनेवाले, (सुन्वति) भक्तिरसार्द्र हृदयवाले, (दक्षिणावति) सबकी वृद्धि तथा प्रगति चाहनेवाले में (धेहि) स्थापित तथा पोषित कीजिए, (पणौ मा) कंजूस व्यापारी में उस सम्पत्ति को स्थापित न कीजिए।