Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 59/ मन्त्र 4
मन्त्र॒मख॑र्वं॒ सुधि॑तं सु॒पेश॑सं॒ दधा॑त य॒ज्ञिये॒ष्वा। पू॒र्वीश्च॒न प्रसि॑तयस्तरन्ति॒ तं य इन्द्रे॒ कर्म॑णा॒ भुव॑त् ॥
स्वर सहित पद पाठमन्त्र॑म् । अख॑र्वम् । सुऽधि॑तम् । सु॒ऽपेश॑सम् । दधा॑त । य॒ज्ञिये॑षु । आ ॥ पू॒र्वी: । च॒न । प्रऽसि॑तय: । त॒र॒न्ति॒ । तम् । य: । इन्द्रे॑ । कर्म॑णा । भुव॑त् ॥५९.४॥
स्वर रहित मन्त्र
मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा। पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत् ॥
स्वर रहित पद पाठमन्त्रम् । अखर्वम् । सुऽधितम् । सुऽपेशसम् । दधात । यज्ञियेषु । आ ॥ पूर्वी: । चन । प्रऽसितय: । तरन्ति । तम् । य: । इन्द्रे । कर्मणा । भुवत् ॥५९.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 59; मन्त्र » 4
भाषार्थ -
हे योगिजनो! तुम—(अखर्वम्) निरभिमानता का उपदेश देनेवाले, (सुधितम्) पूर्णतया हित करनेवाले, (सुपेशसम्) और स्वरों तथा वर्णों से सुकोमल (मन्त्रम्) मन्त्रों की दीक्षा (आ दधात) उन्हें दिया करो, जो कि (यज्ञियेषु) उपासना-यज्ञों के अधिकारी हैं। (ये) जो मन्त्रधारी (कर्मणा) मन्त्रानुसारी कर्मों द्वारा (इन्द्रे) परमेश्वर में (भुवत्) स्थितिलाभ कर लेता है, (तम्) उसे (पूर्वीः चन) अनादि परम्परा द्वारा प्राप्त (प्रसितयः) अविद्या राग-द्वेष आदि के बन्धन (तरन्ति) तैरा देते हैं। अर्थात् वह अविद्या आदि बन्धनों को काटकर, भवसागर से तैर जाता है। [अखवर्म्=अ+खर्व (दर्पे)। पेशः=कोमल।]