अथर्ववेद - काण्ड 20/ सूक्त 6/ मन्त्र 1
इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे॑ हवामहे। स पा॑हि॒ मध्वो॒ अन्ध॑सः ॥
स्वर सहित पद पाठइन्द्र॑ । त्वा॒ । वृ॒ष॒भम् । व॒यम् । सु॒ते । सोमे॑ । ह॒वा॒म॒हे॒ । स: । पा॒हि॒ । मध्व॑: । अन्ध॑स: ॥६.१॥
स्वर रहित मन्त्र
इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे। स पाहि मध्वो अन्धसः ॥
स्वर रहित पद पाठइन्द्र । त्वा । वृषभम् । वयम् । सुते । सोमे । हवामहे । स: । पाहि । मध्व: । अन्धस: ॥६.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 6; मन्त्र » 1
भाषार्थ -
(इन्द्र) हे परमेश्वर! (सोमे) भक्तिरस की (सुते) निष्पत्ति में, (वयम्) हम उपासक, (त्वा वृषभम्) आनन्दरसवर्षी आपका (हवामहे) आह्वान करते हैं। (सः) वे आप (मध्वः) मधुर आनन्दरसरूपी (अन्धसः) अन्न से हमारी (पाहि) रक्षा कीजिए, या हमारे मधुर भक्तिरसरूपी आध्यात्मिक-अन्न की रक्षा कीजिए।