Loading...
अथर्ववेद > काण्ड 20 > सूक्त 63

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 63/ मन्त्र 1
    सूक्त - भुवनः साधनो वा देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-६३

    इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे॑ च दे॒वाः। य॒ज्ञं च॑ नस्त॒न्वं च प्र॒जां चा॑दि॒त्यैरि॑न्द्रः स॒ह ची॑क्लृपाति ॥

    स्वर सहित पद पाठ

    इ॒मा । नु । क॒म् । भुव॑ना । सी॒स॒धा॒म॒ । इन्द्र॑: । च॒ । विश्वे॑ । च॒ । दे॒वा: ॥ य॒ज्ञम् । च॒ । न॒: । त॒न्व॑म् । च॒ । प्र॒ऽजाम् । च॒ । आ॒दि॒त्यै: । इन्द्र॑: । स॒ह । ची॒क्लृ॒पा॒ति॒ ॥६३.१॥


    स्वर रहित मन्त्र

    इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः। यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीक्लृपाति ॥

    स्वर रहित पद पाठ

    इमा । नु । कम् । भुवना । सीसधाम । इन्द्र: । च । विश्वे । च । देवा: ॥ यज्ञम् । च । न: । तन्वम् । च । प्रऽजाम् । च । आदित्यै: । इन्द्र: । सह । चीक्लृपाति ॥६३.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 63; मन्त्र » 1

    भाषार्थ -
    हम (इमा भुवना) इन शारीरिक भुवनों को—पैरों, जङ्घाओं, उदरछाती, मस्तिष्क, तथा इन्द्रियादि को, (नु सीषधाम) साधनाओं द्वारा सिद्ध करते हैं, स्वस्थ करते हैं। (इन्द्रः) हमारी आत्मिक-शक्ति, और (विश्वे च देवाः) सब दिव्यगुण हमारी इन साधनाओं को (कम्) सुखपूर्वक सिद्ध करें। (च) और (नः यज्ञम्) हमारी यज्ञिय भावनाओं को, (तन्वं च) और हमारे शरीरों को, (प्रजां च) और हमारी वीर्यशक्ति को (इन्द्रः) परमेश्वर, (आदित्यैः सह) हमारी सुषुम्णानाड़ी के प्रकाशमयचक्रों समेत, (चीक्लृपाति) सिद्ध करे, इन्हें स्वस्थ रखे।

    इस भाष्य को एडिट करें
    Top