अथर्ववेद - काण्ड 20/ सूक्त 63/ मन्त्र 3
सूक्त - भुवनः साधनो वा
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त-६३
प्र॒त्यञ्च॑म॒र्कम॑नयं॒ छची॑भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन्। अ॒या वाजं॑ दे॒वहि॑तं सनेम॒ मदे॑म श॒तहि॑माः सु॒वीराः॑ ॥
स्वर सहित पद पाठप्र॒त्यञ्च॑म् । अ॒र्कम् । अ॒न॒य॒न् । शची॑भि: । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अ॒प॒श्य॒न् ॥ अ॒या । वाज॑म् । दे॒वऽहि॑तम् । स॒ने॒म॒ । मदे॑म । श॒तऽहि॑मा: । सु॒ऽवीरा॑: ॥६३.३॥
स्वर रहित मन्त्र
प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन्। अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥
स्वर रहित पद पाठप्रत्यञ्चम् । अर्कम् । अनयन् । शचीभि: । आत् । इत् । स्वधाम् । इषिराम् । परि । अपश्यन् ॥ अया । वाजम् । देवऽहितम् । सनेम । मदेम । शतऽहिमा: । सुऽवीरा: ॥६३.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 63; मन्त्र » 3
भाषार्थ -
(प्रत्यञ्चम्) प्रत्येक पदार्थ में व्याप्त, (अर्कम्) आदित्यसम प्रकाश मान, तथा अर्चनीय परमेश्वर को, उपासक लोग, (शचीभिः) प्रज्ञालोकों स्तुतियों और क्रियायोग की विधियों द्वारा (अनयन्) स्वाभिमुख कर लेते हैं, (आत् इत्) तदनन्तर ही वे उपासक (इषिराम्) अभीष्ट आध्यात्मिक अन्न, और (स्वधाम्) निज-आत्मा की असलीयत का (पर्यपश्यन्) साक्षात्कार कर सकते हैं। (अया) इस विधि द्वारा हम (देवहितम्) परमेश्वर देव द्वारा प्रदत्त (वाजम्) बल को (सनेम) प्राप्त करते हैं, और (सुवीराः) आध्यात्मिक जीवन में वीर बनकर (शतहिमाः) सौ वर्षों तक (मदेम) आनन्दित रहते हैं।
टिप्पणी -
[(प्रत्यञ्चम्)=प्रतिपदार्थ में अञ्च् (प्राप्त)। इषिरा=इष् (अभीष्ट)+इरा=अन्न (निघं০ २.७)। आध्यात्मिक अन्न=परमेश्वर। स्वधा= one's own nature (आप्टे) “ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च” (योग १.२९) में कहा है कि “ईश्वर-प्रणिधान द्वारा प्रत्यक्-चेतना अर्थात् जीवात्मा को अपने स्वरूप का अधिगम अर्थात् साक्षात्कार हो जाता है, और परमेश्वर का भी अधिगम हो जाता है, और योगाभ्यास में अन्तरायों का भी अभाव हो जाता है।]