अथर्ववेद - काण्ड 20/ सूक्त 63/ मन्त्र 2
सूक्त - भुवनः साधनो वा
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त-६३
आ॑दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं॑ भूत्ववि॒ता त॒नूना॑म्। ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदाय॑न्दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥
स्वर सहित पद पाठआ॒दि॒त्यै: । इन्द्र॑: । सऽग॑ण: । म॒रुत्ऽभि॑: । अ॒स्माक॑म् । भू॒तु॒ । अ॒वि॒ता । त॒नूना॑म् ॥ ह॒त्वाय॑ । दे॒वा: । असु॑रान् । यत् । आय॑न् । दे॒वा: । दे॒व॒ऽत्वम् । अ॒भि॒ऽरक्ष॑माणा: ॥६३.२॥
स्वर रहित मन्त्र
आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम्। हत्वाय देवा असुरान्यदायन्देवा देवत्वमभिरक्षमाणाः ॥
स्वर रहित पद पाठआदित्यै: । इन्द्र: । सऽगण: । मरुत्ऽभि: । अस्माकम् । भूतु । अविता । तनूनाम् ॥ हत्वाय । देवा: । असुरान् । यत् । आयन् । देवा: । देवऽत्वम् । अभिऽरक्षमाणा: ॥६३.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 63; मन्त्र » 2
भाषार्थ -
(इन्द्रः) परमेश्वर (आदित्यैः) आदित्यगण और (मरुद्भिः) मरुद् गण के (सगणः) साथ वर्तमान होकर (अस्माकम्) हमारे (तनूनाम्) शरीरों का (अविता) रक्षक (भूतु) होता है। परमेश्वर इन गणों के द्वारा हमारे शरीरों का तब रक्षक होता है, (यद्) जबकि (देवाः) हमारे दिव्यगुण (देवत्वम्) हमारी दिव्यभावनाओं की (अभिरक्षमाणः) पूर्ण रक्षा करते हुए, (असुरान् हत्वाय) और आसुरी भावनाओं की हत्या करके, (आयन्) शरीरों में निवास करते हैं।
टिप्पणी -
[मरुद्भिः=इस शब्द द्वारा प्राणायामपूर्वक, प्राण, अपान, व्यान, समान और उदान वायुओं के सामञ्जस्य का निर्देश किया है। आदित्यैः (पूर्व मन्त्र १)। अभिप्राय यह कि सुषुम्णानाड़ी तथा प्राणों के स्वास्थ्य पर शारीरिक स्वास्थ्य निर्भर है।]