Loading...
अथर्ववेद > काण्ड 20 > सूक्त 63

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 63/ मन्त्र 8
    सूक्त - पर्वतः देवता - इन्द्रः छन्दः - उष्णिक् सूक्तम् - सूक्त-६३

    येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पय॑न्तं॒ स्वर्णरम्। येना॑ समु॒द्रमावि॑था॒ तमी॑महे ॥

    स्वर सहित पद पाठ

    येन॑ । दश॑ऽग्वम् । अध्रिऽगुम् । वे॒पय॑न्तम् । स्व॑:ऽतरम् ॥ येन॑ । स॒मु॒द्रम् । आवि॑थ । तम् । ई॒म॒हे॒ ॥६३.८॥


    स्वर रहित मन्त्र

    येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम्। येना समुद्रमाविथा तमीमहे ॥

    स्वर रहित पद पाठ

    येन । दशऽग्वम् । अध्रिऽगुम् । वेपयन्तम् । स्व:ऽतरम् ॥ येन । समुद्रम् । आविथ । तम् । ईमहे ॥६३.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 63; मन्त्र » 8

    भाषार्थ -
    हे परमेश्वर! (येन) यतः आप—(दशग्वम्) दस इन्द्रियोंवाले, परन्तु मोक्षमार्ग पर (अध्रिगुम्) अप्रतिहत प्रगतिवाले, (वेपयन्तम्) कर्मिष्ठ, और अतएव (स्वर्णरम्) स्वर्गीय-नर की (आविथ) रक्षा करते हैं, और (येन) यतः आप (समुद्रम्) हमारे हृदय-समुद्रों में (आविथ) प्रवेश पाये हुए हैं, इसलिए (तम्) उस आप को (ईमहे) हम प्राप्त होते हैं।

    इस भाष्य को एडिट करें
    Top