अथर्ववेद - काण्ड 20/ सूक्त 64/ मन्त्र 4
एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः। ए॒वा हि वी॒र स्तव॑ते स॒दावृ॑धः ॥
स्वर सहित पद पाठआ । इत् । ऊं॒ इति॑ । मध्व॑: । म॒दिन्ऽत॑रम् । सि॒ञ्च । वा॒ । अ॒ध्व॒र्यो॒ इति॑ । अन्ध॑स: ॥ ए॒व । हि । वी॒र: । स्तव॑ते । स॒दाऽवृ॑ध: ॥६४.४॥
स्वर रहित मन्त्र
एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः। एवा हि वीर स्तवते सदावृधः ॥
स्वर रहित पद पाठआ । इत् । ऊं इति । मध्व: । मदिन्ऽतरम् । सिञ्च । वा । अध्वर्यो इति । अन्धस: ॥ एव । हि । वीर: । स्तवते । सदाऽवृध: ॥६४.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 64; मन्त्र » 4
भाषार्थ -
(वा) अथवा (अध्वर्यो) हिंसारहित उपासनायज्ञ को जुटानेवाले हे उपासक! तू (मध्वः अन्धसः) मधुर अन्न से भी (मदिन्तरम्) अधिक प्रसन्नता दायक भक्तिरस को (इत् उ) ही (आसिञ्च) परमेश्वर पर न्यौछावर किया कर। (एवा हि) इस प्रकार ही (वीरः) प्रेरणाप्रद परमेश्वर (स्तवते) मार्गोंपदेश करता है, और (सदावृधः) सदा बढाता है।
टिप्पणी -
[वीर=वि+ईर (प्रेरणा)।]