Loading...
अथर्ववेद > काण्ड 20 > सूक्त 72

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 72/ मन्त्र 1
    सूक्त - परुच्छेपः देवता - इन्द्रः छन्दः - अत्यष्टिः सूक्तम् - सूक्त-७२

    विश्वे॑षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते॑ समा॒नमेकं॒ वृष॑मण्यवः॒ पृथ॒क्स्व: सनि॒ष्यवः॒ पृथ॑क्। तं त्वा॒ नावं॒ न प॒र्षणिं॑ शू॒षस्य॑ धु॒रि धी॑महि। इन्द्रं॒ न य॒ज्ञैश्च॒तय॑न्त आ॒यव॒ स्तोमे॑भिरिन्द्रमा॒यवः॑ ॥

    स्वर सहित पद पाठ

    विश्वे॑षु । हि । त्वा॒ । सव॑नेषु । तु॒ञ्जते॑ । स॒मा॒नम् । एक॑म् । वृष॑ऽमन्यव: । पृथ॑क् । स्व॑१॒रिति॑ स्व॑: । स॒नि॒ष्यव॑: । पृथ॑क् ॥ तम् । त्वा॒ । नाव॑म् । न । प॒र्वणि॑म् । शू॒षस्य॑ । धु॒रि । धी॒म॒हि॒ ॥ इन्द्र॑म् । न । य॒ज्ञै: । चि॒तय॑न्त: । आ॒यव॑: । स्तोमे॑भि: । इन्द्र॑म् । आ॒यव॑: ॥७२.१॥


    स्वर रहित मन्त्र

    विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्व: सनिष्यवः पृथक्। तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि। इन्द्रं न यज्ञैश्चतयन्त आयव स्तोमेभिरिन्द्रमायवः ॥

    स्वर रहित पद पाठ

    विश्वेषु । हि । त्वा । सवनेषु । तुञ्जते । समानम् । एकम् । वृषऽमन्यव: । पृथक् । स्व१रिति स्व: । सनिष्यव: । पृथक् ॥ तम् । त्वा । नावम् । न । पर्वणिम् । शूषस्य । धुरि । धीमहि ॥ इन्द्रम् । न । यज्ञै: । चितयन्त: । आयव: । स्तोमेभि: । इन्द्रम् । आयव: ॥७२.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 72; मन्त्र » 1

    भाषार्थ -
    हे परमेश्वर! (वृषमण्यवः) सुखवर्षी आपका मनन निदिध्यासन करनेवाले उपासक, (विश्वेषु हि) सब ही (सवनेषु) भक्तिरस के यज्ञों में (समानम्) समानरूप में प्रकट होनेवाले, (त्वा एकम्) एक आप को ही (तुञ्जते) स्वात्मदान अर्थात् आत्म-समर्पण करते हैं। तथा (स्वः) ज्योतिमर्य आप की (सनिष्यवः) भक्ति चाहनेवाले उपासक, (पृथक्-पृथक्) पृथक्-पृथक् रूप में भी, (त्वा) आप को ही आत्मसमर्पण करते हैं। हे परमेश्वर! (नावं न) नौका के समान, (पर्षणिम्) भवसागर से पार करनेवाले (तं त्वा) उस आपको ही, हम उपासक, (शूषस्य धुरि) सुखों की धुरा में (धीमहि) स्थापित करते हैं, अर्थात् आपको ही एकमात्र सुखप्रदाता समझते हैं, और इस रूप में आपका ध्यान करते हैं। तथा (आयवः) याज्ञिकजन (यज्ञैः) यज्ञों द्वारा (न) जैसे (इन्द्रम्) परमेश्वर का (चितयन्तः) चिन्तन करते हैं, इसी प्रकार (आयवः) उपासनारत उपासकजन भी (स्तोमेभिः) सामगानों तथा स्तुतियों द्वारा (इन्द्रम्) परमेश्वर का चिन्तन करते हैं।

    इस भाष्य को एडिट करें
    Top