अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 16
सु॒तेसु॑ते॒ न्योकसे बृ॒हद्बृ॑ह॒त एद॒रिः। इन्द्रा॑य शू॒षम॑र्चति ॥
स्वर सहित पद पाठसु॒तेऽसु॑ते । निऽओ॑कसे । बृ॒हत् । बृ॒ह॒ते ।आ । इत् । अ॒रि: ॥ इन्द्रा॑य । शू॒षम् । अ॒र्च॒ति॒ ॥७१.१६॥
स्वर रहित मन्त्र
सुतेसुते न्योकसे बृहद्बृहत एदरिः। इन्द्राय शूषमर्चति ॥
स्वर रहित पद पाठसुतेऽसुते । निऽओकसे । बृहत् । बृहते ।आ । इत् । अरि: ॥ इन्द्राय । शूषम् । अर्चति ॥७१.१६॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 16
भाषार्थ -
(सुते-सुते) समय-समय पर भक्तिरस के उत्पन्न होने पर, (न्योकसे) नितरां सबके निवासभूत, (बृहते) सब से महान् (इन्द्राय) परमेश्वर के लिए, उपासक, (शूषम्) सुखप्रद (बृहत्) महासामगान (आ अर्चति) अर्चनारूप में पूर्णतया भेंट करता है, क्योंकि यह परमेश्वर (इत्) ही (अरिः) सबका स्वामी है।
टिप्पणी -
[अरिः=ईश्वरः (निरु০ ५.२.७)। शूषम्=सुखम् (निघं০ ३.६)। न्योकसे=नि+ओकस्= निवासनाम+चतुर्थ्येकवचन (निरु০ ३.१.३)। ओकः=उच्यते यत्र तत् ओकः, स्थानं वा (उणा০ कोष ४.२१७)।]