अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 15
वसो॒रिन्द्रं॒ वसु॑पतिं गी॒र्भिर्गृ॒णन्त॑ ऋ॒ग्मिय॑म्। होम॒ गन्ता॑रमू॒तये॑ ॥
स्वर सहित पद पाठवसो॑: । इन्द्र॑म् । वसु॑ऽपतिम् । गी॒ऽभि: । गृ॒णन्त॑: । ऋ॒ग्मिय॑म् ॥ होम॑ । गन्ता॑रम् । ऊ॒तये॑ ॥७१.१५॥
स्वर रहित मन्त्र
वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम्। होम गन्तारमूतये ॥
स्वर रहित पद पाठवसो: । इन्द्रम् । वसुऽपतिम् । गीऽभि: । गृणन्त: । ऋग्मियम् ॥ होम । गन्तारम् । ऊतये ॥७१.१५॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 15
भाषार्थ -
(वसोः) मोक्षधन के (इन्द्रम्) अधीश्वर, तथा (वसुपतिम्) आठ वसुओं के पति, (ऋग्मियम्) ऋचाओं के स्वामी तथा अर्चनीय, (गन्तारम्) सर्वगत परमेश्वर की (गीर्भिः गृणन्तः) वेदवाणियों द्वारा स्तुतियाँ करते हुए, (ऊतये) आत्मरक्षार्थ (होम) उसका आह्वान करते हैं।
टिप्पणी -
[वसुपतिम्—८ वसु=अग्नि, पृथिवी; वायु, अन्तरिक्ष; चन्द्र, नक्षत्र; आदित्य, द्युलोक। होम=ह्वेञ्।]