Loading...
अथर्ववेद > काण्ड 20 > सूक्त 71

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 14
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-७१

    अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम्। इन्द्र॒ ता र॒थिनी॒रिषः॑ ॥

    स्वर सहित पद पाठ

    अ॒स्मे इति॑ । धे॒हि॒ । श्रव॑: । बृ॒हत् । द्यु॒म्नम् । स॒ह॒स्र॒ऽसात॑मम् ॥ इन्द्र॑ । ता: । र॒थिनी॑: । इष॑: ॥७१.१४॥


    स्वर रहित मन्त्र

    अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम्। इन्द्र ता रथिनीरिषः ॥

    स्वर रहित पद पाठ

    अस्मे इति । धेहि । श्रव: । बृहत् । द्युम्नम् । सहस्रऽसातमम् ॥ इन्द्र । ता: । रथिनी: । इष: ॥७१.१४॥

    अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 14

    भाषार्थ -
    (इन्द्र) हे परमेश्वर! (अस्मे) हमें (श्रवः) यशस्वी (बृहत् द्युम्नम्) आध्यात्मिक-महाधन दीजिए, जो कि (सहस्रसातमम्) हजारों सुख देता है। (रथिनीः) और शरीर-रथ के रथी जीवात्मा की (ताः) उन प्रसिद्ध आध्यात्मिक (इषः) अभिलाषाओं को सफल कीजिए।

    इस भाष्य को एडिट करें
    Top