अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 8
एमे॑नं सृजता सु॒ते म॒न्दिमिन्द्रा॑य म॒न्दिने॑। चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ॥
स्वर सहित पद पाठआ । ई॒म् । ए॒न॒म् । सृ॒ज॒त॒ । सु॒ते । म॒न्दिम् । इन्द्रा॑य । म॒न्दिने॑ ॥ चक्रि॑म् । विश्वा॑नि । चक्र॑ये ॥७१.८॥
स्वर रहित मन्त्र
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने। चक्रिं विश्वानि चक्रये ॥
स्वर रहित पद पाठआ । ईम् । एनम् । सृजत । सुते । मन्दिम् । इन्द्राय । मन्दिने ॥ चक्रिम् । विश्वानि । चक्रये ॥७१.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 8
भाषार्थ -
(ईम् सुते) भक्तिरस के उत्पन्न हो जाने पर, (मन्दिम्) हर्षप्रद तथा (चक्रिम्) फलोत्पादक (एनम्) इस भक्तिरस को, (मन्दिने) आनन्दधन तथा (विश्वानि चक्रये) विश्व के पुनः-पुनः कर्त्ता (इन्द्राय) परमेश्वर के लिए (आ सृजत) पूर्णतया समर्पित कर दो।
टिप्पणी -
[इम्=पदपूरणः (निरु০ १.३.९)।]