अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 11
सं चो॑दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे॑ण्यम्। अस॒दित्ते॑ वि॒भु प्र॒भु ॥
स्वर सहित पद पाठसम् । चो॒द॒य॒ । चि॒त्रम् । अ॒र्वाक् । राध॑: । इ॒न्द्र॒ । वरे॑ण्यम् ॥ अस॑त् । इत् । ते॒ । वि॒ऽभु । प्र॒ऽभु ॥७१.११॥
स्वर रहित मन्त्र
सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम्। असदित्ते विभु प्रभु ॥
स्वर रहित पद पाठसम् । चोदय । चित्रम् । अर्वाक् । राध: । इन्द्र । वरेण्यम् ॥ असत् । इत् । ते । विऽभु । प्रऽभु ॥७१.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 11
भाषार्थ -
(इन्द्र) हे परमेश्वर! (चित्रम्) अद्भुत और विचित्र, तथा (वरेण्यम्) वरण करने योग्य श्रेष्ठ (राधः) आध्यात्मिक-धन, (सं चोदय) सम्यक्रूप में (अर्वाक्) हमारे प्रति, प्रेरित कीजिए। (ते) आपका यह धन (विभु) विभूतिरूप है, (प्रभु) और प्रभावशाली (असत् इत्) है।