Loading...
अथर्ववेद > काण्ड 20 > सूक्त 95

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 95/ मन्त्र 1
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - अष्टिः सूक्तम् - सूक्त-९५

    त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑ना सु॒तं य॒थाव॑शत्। स ईं॑ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं॑ स॒त्य इन्दुः॑ ॥

    स्वर सहित पद पाठ

    त्रिऽक॑द्रुकेषु । म॒हि॒ष: । यव॑ऽआशिरम् । तु॒वि॒ऽशुष्म॑: । तृ॒षत् । सोम॑म् । अ॒पि॒ब॒त् । विष्णु॑ना । सु॒तम् । यथा॑ । अव॑शत् ॥ स: । ई॒म् । म॒मा॒द॒ । महि॑ । कर्म॑ । कर्त॑वे । म॒हाम् । उ॒रुम् । स: । ए॒न॒म् । स॒श्च॒त् । दे॒व: । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्य: । इन्दु॑: ॥९५.१॥


    स्वर रहित मन्त्र

    त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत्। स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥

    स्वर रहित पद पाठ

    त्रिऽकद्रुकेषु । महिष: । यवऽआशिरम् । तुविऽशुष्म: । तृषत् । सोमम् । अपिबत् । विष्णुना । सुतम् । यथा । अवशत् ॥ स: । ईम् । ममाद । महि । कर्म । कर्तवे । महाम् । उरुम् । स: । एनम् । सश्चत् । देव: । देवम् । सत्यम् । इन्द्रम् । सत्य: । इन्दु: ॥९५.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 95; मन्त्र » 1

    भाषार्थ -
    (त्रिकद्रुकेषु) पृथिवी के तीन स्थानों—जल, स्थल, पर्वत में, अथवा पार्थिव शरीर के शरीर-मन-आत्मा में (विष्णुना) व्यापक परमेश्वर की कृपा से (सुतं सोमम्) निष्पादित भक्तिरस को—(यवाशिरम्) जो भक्तिरस कि राग-द्वेष की भावनाओं से रहित होकर दृढ़ाभ्यास और वैराग्य की भावनाओं द्वारा परिपक्व किया गया है—उस भक्तिरस को (महिषः) महान् तथा (तुविशुष्मः) महाबली परमेश्वर ने (यथावशत्) यथेच्छ (अपिबत्) पिया है, (तृपत्) और तृप्त हो गया है, (सः) उस भक्तिरस ने (ईम्) इस (महाम्) महान् तथा (उरुम्) सर्वाच्छादक अर्थात् सर्वव्यापक परमेश्वर को (ममाद) प्रसन्न कर दिया है (महि कर्म कर्तवे) ताकि परमेश्वर पाप-वृत्र के वध का महाकर्म वा मोक्षप्रदानरूपी कर्म करे। (सः) वह (देवः) दिव्य (सत्यः) सत्पुरुषों द्वारा सेवित और, (इन्दुः) चन्द्रसम आह्लादकारी भक्तिरस, (एनम्) इस (देवम्) देवाधिदेव, (सत्यम् इन्द्रम्) सनातन परमेश्वर को (सश्चत्) प्राप्त होता है।

    इस भाष्य को एडिट करें
    Top