Loading...
अथर्ववेद > काण्ड 3 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 17/ मन्त्र 2
    सूक्त - विश्वामित्रः देवता - सीता छन्दः - त्रिष्टुप् सूक्तम् - कृषि

    यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते योनौ॑ वपते॒ह बीज॑म्। वि॒राजः॒ श्नुष्टिः॒ सभ॑रा असन्नो॒ नेदी॑य॒ इत्सृ॒ण्यः॑ प॒क्वमा य॑वन् ॥

    स्वर सहित पद पाठ

    यु॒नक्त॑ । सीरा॑ । वि । यु॒गा । त॒नो॒त॒ । कृ॒ते । योनौ॑ । व॒प॒त॒ । इ॒ह । बीज॑म् । वि॒ऽराज॑: । श्नुष्टि॑: । सऽभ॑रा: । अ॒स॒त् । न॒: । नेदी॑य: । इत् । सृ॒ण्य᳡: । प॒क्वम् । आ । य॒व॒न् ॥१७.२॥


    स्वर रहित मन्त्र

    युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम्। विराजः श्नुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमा यवन् ॥

    स्वर रहित पद पाठ

    युनक्त । सीरा । वि । युगा । तनोत । कृते । योनौ । वपत । इह । बीजम् । विऽराज: । श्नुष्टि: । सऽभरा: । असत् । न: । नेदीय: । इत् । सृण्य: । पक्वम् । आ । यवन् ॥१७.२॥

    अथर्ववेद - काण्ड » 3; सूक्त » 17; मन्त्र » 2

    भाषार्थ -
    [हे बुद्धिमानो!] (सीराः) हलों को (युनक्त) युगों के साथ संयुक्त करो, (युगा=युगानि) युगों को (वितनोत) बैलों के कन्धों पर विस्तारित करो। (कृते योनौ) तय्यार की गई (इह) इस भूमि में (बीजम्, आवपत) बीज बोओ। (विराज:) अन्न का (श्नुष्टि:) शीघ्र प्राप्त करानेवाला (सभरा:) अन्न से भरा हुआ सिट्टा अर्थात् गुच्छा (न:) हमारा (असत्) हो, तथा (पक्वम्) पका अन्न (सृण्यः) दात्री के (नेदीयः) समीप (आ यवन्) प्राप्त हो।

    इस भाष्य को एडिट करें
    Top