Loading...
अथर्ववेद > काण्ड 3 > सूक्त 17

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 17/ मन्त्र 6
    सूक्त - विश्वामित्र देवता - सीता छन्दः - अनुष्टुप् सूक्तम् - कृषि

    शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम्। शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ॥

    स्वर सहित पद पाठ

    शु॒नम् । वा॒हा: । शु॒नम् । नर॑: । शु॒नम् । कृ॒ष॒तु॒ । लाङ्ग॑लम् । शु॒नम् । व॒र॒त्रा: । ब॒ध्य॒न्ता॒म् । शु॒नम् । अष्ट्रा॑म् । उत् । इ॒ङ्ग॒य॒ ॥१७.६॥


    स्वर रहित मन्त्र

    शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम्। शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥

    स्वर रहित पद पाठ

    शुनम् । वाहा: । शुनम् । नर: । शुनम् । कृषतु । लाङ्गलम् । शुनम् । वरत्रा: । बध्यन्ताम् । शुनम् । अष्ट्राम् । उत् । इङ्गय ॥१७.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 17; मन्त्र » 6

    भाषार्थ -
    (वाहाः) बैल (शुनम्) सुखी हों, (नरः) नर-नारियां (शुनम्) सुखी हों, (लाङ्गलम) हल (शुनम्) सुखकारी हुआ (कृषतु) भूमि का कर्षण करे। (वरत्रा:) रस्सियाँ (शुनम्) सुखपूर्वक (बध्यन्ताम्) बैलों पर बाँधी जाएँ, (अष्ट्राम्) भयदायक कशा को (उदिङ्गय) तू ऊपर उठा, प्रेरित कर।

    इस भाष्य को एडिट करें
    Top