Loading...
अथर्ववेद > काण्ड 3 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 18/ मन्त्र 3
    सूक्त - अथर्वा देवता - वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - वनस्पति

    न॒हि ते॒ नाम॑ ज॒ग्राह॒ नो अ॒स्मिन्र॑मसे॒ पतौ॑। परा॑मे॒व प॑रा॒वतं॑ स॒पत्नीं॑ गमयामसि ॥

    स्वर सहित पद पाठ

    न॒हि । ते॒ । नाम॑ । ज॒ग्राह॑ । नो इति॑ । अ॒स्मिन् । र॒म॒से॒ । पतौ॑ । परा॑म् । ए॒व । प॒रा॒ऽवत॑म् । स॒ऽपत्नी॑म् । ग॒म॒या॒म॒सि॒ ॥१८.३॥


    स्वर रहित मन्त्र

    नहि ते नाम जग्राह नो अस्मिन्रमसे पतौ। परामेव परावतं सपत्नीं गमयामसि ॥

    स्वर रहित पद पाठ

    नहि । ते । नाम । जग्राह । नो इति । अस्मिन् । रमसे । पतौ । पराम् । एव । पराऽवतम् । सऽपत्नीम् । गमयामसि ॥१८.३॥

    अथर्ववेद - काण्ड » 3; सूक्त » 18; मन्त्र » 3

    भाषार्थ -
    [हे सपत्नि!] पति (ते) तेरा (नाम) नाम भी (नहि जग्राह) नहीं लेता और (नो)(अस्मिन् पतौ) इस पति में (रमसे) तू रमण करती है, अर्थात् इसे तू पसन्द भी नहीं। अत: (पराम् एव परावतम्) दूर से दूर (सपत्नीम्, गमयामसि) तुझ सपत्नी को हम भेज देते हैं।

    इस भाष्य को एडिट करें
    Top