अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 2
सूक्त - अथर्वा
देवता - चन्द्रमा, सांमनस्यम्
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
अनु॑व्रतः पि॒तुः पु॒त्रो मा॒त्रा भ॑वतु॒ संम॑नाः। जा॒या पत्ये॒ मधु॑मतीं॒ वाचं॑ वदतु शन्ति॒वाम् ॥
स्वर सहित पद पाठअनु॑ऽव्रत: । पि॒तु: । पु॒त्र । मा॒त्रा । भ॒व॒तु॒ । सम्ऽम॑ना: । जा॒या । पत्ये॑ । मधु॑ऽमतीम् । वाच॑म् । व॒द॒तु॒ । श॒न्ति॒ऽवाम् ॥३०.२॥
स्वर रहित मन्त्र
अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः। जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥
स्वर रहित पद पाठअनुऽव्रत: । पितु: । पुत्र । मात्रा । भवतु । सम्ऽमना: । जाया । पत्ये । मधुऽमतीम् । वाचम् । वदतु । शन्तिऽवाम् ॥३०.२॥
अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 2
भाषार्थ -
(पुत्रः) पुत्र (पितुः अनुव्रतः) पिता के अनुकूल कर्मों को करनेवाला हो, (मात्रा संमनाः भवतु) और माता के साथ समान मनवाला हो। (जाया) पत्नी (पत्ये) पति के लिए (मधुमतीम्) मधुर अर्थात् मीठी, (शान्तिवाम्) तथा शान्तिप्रद (वाचम्) वाणी को (वदतु) बोला करे। व्रतम् कर्मनाम (निघं० २।१)।