Loading...
अथर्ववेद > काण्ड 3 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 5
    सूक्त - अथर्वा देवता - चन्द्रमाः, सांमनस्यम् छन्दः - विराड्जगती सूक्तम् - सांमनस्य सूक्त

    ज्याय॑स्वन्तश्चि॒त्तिनो॒ मा वि यौ॑ष्ट संरा॒धय॑न्तः॒ सधु॑रा॒श्चर॑न्तः। अ॒न्यो अ॒न्यस्मै॑ व॒ल्गु वद॑न्त॒ एत॑ सध्री॒चीना॑न्वः॒ संम॑नसस्कृणोमि ॥

    स्वर सहित पद पाठ

    ज्याय॑स्वन्त: । चि॒त्तिन॑: । मा । वि । यौ॒ष्ट॒ । स॒म्ऽरा॒धय॑न्त: । स॑ऽधु॑रा: । चर॑न्त: । अ॒न्य: । अ॒न्यस्मै॑ । व॒ल्गु । वद॑न्त: । आ । इ॒त॒ । स॒ध्री॒चीना॑न् । व॒: । सम्ऽम॑नस: । कृ॒णो॒मि॒ ॥३०.५॥


    स्वर रहित मन्त्र

    ज्यायस्वन्तश्चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश्चरन्तः। अन्यो अन्यस्मै वल्गु वदन्त एत सध्रीचीनान्वः संमनसस्कृणोमि ॥

    स्वर रहित पद पाठ

    ज्यायस्वन्त: । चित्तिन: । मा । वि । यौष्ट । सम्ऽराधयन्त: । सऽधुरा: । चरन्त: । अन्य: । अन्यस्मै । वल्गु । वदन्त: । आ । इत । सध्रीचीनान् । व: । सम्ऽमनस: । कृणोमि ॥३०.५॥

    अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 5

    भाषार्थ -
    (ज्यायस्वन्तः) बुजुर्गों की सत्तावाले, (चित्तिनः) निज-निज कर्तव्यों में सचेत, (संराधयन्तः) मिलकर गृह्यकार्यों को सिद्ध करते हुए, (सधुराः) गृहशकट को समान धुरा में (चरन्तः) मिलकर चलते हुए (मा वि यौष्ट) परस्पर वियुक्त अर्थात् पृथक् न होओ। (अन्यो अन्यस्मै) एक दूसरे के लिए (वल्गुः) शोभन अर्थात् प्रियवचन (वदन्तः) बोलते हुए (एत) घर में आया करो, (सध्रीचीनान् वः) साथ-साथ गृहकार्यों में चलते हुए तुम्हें (संमनसः) एक विचारोंवाले (कृणोमि) मैं परमेश्वर करता हूँ।

    इस भाष्य को एडिट करें
    Top