अथर्ववेद - काण्ड 4/ सूक्त 1/ मन्त्र 3
सूक्त - वेनः
देवता - बृहस्पतिः, आदित्यः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मविद्या सूक्त
प्र यो ज॒ज्ञे वि॒द्वान॑स्य॒ बन्धु॒र्विश्वा॑ दे॒वानां॒ जनि॑मा विवक्ति। ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्या॑न्नी॒चैरु॒च्चैः स्व॒धा अ॒भि प्र त॑स्थौ ॥
स्वर सहित पद पाठप्र । य: । ज॒ज्ञे । वि॒द्वान् । अ॒स्य॒ । बन्धु॑: । विश्वा॑ । दे॒वाना॑म् । जनि॑म । वि॒व॒क्ति॒ । ब्रह्म॑ । ब्रह्म॑ण: । उत् । ज॒भा॒र॒ । मध्या॑त् । नी॒चै: । उ॒च्चै: ।स्व॒धा । अ॒भि । प्र । त॒स्थौ॒ ॥१.३॥
स्वर रहित मन्त्र
प्र यो जज्ञे विद्वानस्य बन्धुर्विश्वा देवानां जनिमा विवक्ति। ब्रह्म ब्रह्मण उज्जभार मध्यान्नीचैरुच्चैः स्वधा अभि प्र तस्थौ ॥
स्वर रहित पद पाठप्र । य: । जज्ञे । विद्वान् । अस्य । बन्धु: । विश्वा । देवानाम् । जनिम । विवक्ति । ब्रह्म । ब्रह्मण: । उत् । जभार । मध्यात् । नीचै: । उच्चै: ।स्वधा । अभि । प्र । तस्थौ ॥१.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 1; मन्त्र » 3
भाषार्थ -
(यः) जो प्रजापति परमेश्वर (प्रजज्ञे) प्रज्ञावान या प्रथम प्रकट हुआ, (अस्य) इसका (बन्धुः) बन्धु (विद्वान्) बैदिक विद्वान् (देवानाम्) सूर्यादि देवों के (विश्वा=विश्वानि) सब, (जनिमा=जनिमानि) जन्मों, उत्पत्तियों का, (विवक्ति) विवेकपूर्ण कथन करता है। (ब्रह्म) महाब्रह्माण्ड, (ब्रह्मण:) परब्रह्म के, (मध्यात्) मध्य से, (उज्जभार) उद्धृत हुआ, (नीचेः उच्चैः) नीचे और उच्च स्थान में (स्वधा) इसके निजस्वरूप में धारित हुई प्रकृति ने (अभि) इसके सम्मुख (प्रतस्थौ) जगद्रचना के लिए प्रस्थान किया।
टिप्पणी -
[प्र जज्ञे= जज्ञानम् (मन्त्र १)।]