अथर्ववेद - काण्ड 4/ सूक्त 1/ मन्त्र 6
सूक्त - वेनः
देवता - बृहस्पतिः, आदित्यः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मविद्या सूक्त
नू॒नं तद॑स्य का॒व्यो हि॑नोति म॒हो दे॒वस्य॑ पू॒र्व्यस्य॒ धाम॑। ए॒ष ज॑ज्ञे ब॒हुभिः॑ सा॒कमि॒त्था पूर्वे॒ अर्धे॒ विषि॑ते स॒सन्नु ॥
स्वर सहित पद पाठनू॒नम् । तत् । अ॒स्य॒ । का॒व्य: । हि॒नो॒ति॒ । म॒ह: । दे॒वस्य॑ । पू॒र्व्यस्य॑ । धाम॑ । ए॒ष: । ज॒ज्ञे॒ । ब॒हुऽभि॑: । सा॒कम् । इ॒त्था । पूर्वे॑ । अर्धे॑ । विऽसि॑ते स॒सन् । नु ॥१.६॥
स्वर रहित मन्त्र
नूनं तदस्य काव्यो हिनोति महो देवस्य पूर्व्यस्य धाम। एष जज्ञे बहुभिः साकमित्था पूर्वे अर्धे विषिते ससन्नु ॥
स्वर रहित पद पाठनूनम् । तत् । अस्य । काव्य: । हिनोति । मह: । देवस्य । पूर्व्यस्य । धाम । एष: । जज्ञे । बहुऽभि: । साकम् । इत्था । पूर्वे । अर्धे । विऽसिते ससन् । नु ॥१.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 1; मन्त्र » 6
भाषार्थ -
(काव्य:) प्रजापति-परमेश्वर-कवि-रचित संसार (नूनम्) निश्चय से (पूर्वस्य) सब देबों से प्रथमोत्पन्न (अस्य महः देवस्य) इस महादेव प्रजापति-परमेश्वर के (तत् धाम) उस प्रसिद्ध तेज:स्वरूप का (हिनोति) बढ़कर निर्देश करता है। (एषः) यह संसार (बहुभिः साकम्) बहुत लोकों के साथ (जज्ञे) पैदा हुआ है, (इत्था) यह सत्य है, जोकि (बिषिते) बन्धन रहित (पूर्वे अर्धे) आकाश के पूर्व-के-समृद्ध भाग में या पूर्वार्धभाग में (ससन्) सोया हुआ है। नु वितर्के।
टिप्पणी -
[प्रजापति परमेश्वर-कवि द्वारा रचित दो काव्य हैं; (१) काव्यम् वेदः (२) काव्यः संसारः। वेद काव्य संसार के स्वरूप का कथन करता है, और संसार काव्य बैदिक कथनों को परिपुष्ट करता है। हिनोति=हि गतौ बृद्धौ च (स्वादि:)। धाम=स्थानम् तेजो वा (उणा० ४।१५२, बाहुलकात्, दयानन्द)। इत्था सत्यनाम (निघं ०३।१०)। विषिते=वि+षिञ् बन्धने+क्त=बन्धन से विगत, रहित, विस्तृत। अर्धे=ऋजु बृद्धौ। ससन्=षस स्वप्ने (अदादि:)+ शतृ (प्रत्यय), तथा "सस्ति स्वपितिकर्मा" (निघं० ३।२२)। द्युलोक की स्थिति पूर्ववत् है जब से यह पैदा हआ, मानो यह स्वप्नावस्था में सुप्त है, हिलता-डुलता नहीं, यह "नु" अर्थात् वितर्क है।]