Loading...
अथर्ववेद > काण्ड 4 > सूक्त 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 1/ मन्त्र 5
    सूक्त - वेनः देवता - बृहस्पतिः, आदित्यः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - ब्रह्मविद्या सूक्त

    स बु॒ध्न्यादा॑ष्ट्र ज॒नुषो॒ऽभ्यग्रं॒ बृह॒स्पति॑र्दे॒वता॒ तस्य॑ स॒म्राट्। अह॒र्यच्छु॒क्रं ज्योति॑षो॒ जनि॒ष्टाथ॑ द्यु॒मन्तो॒ वि व॑सन्तु॒ विप्राः॑ ॥

    स्वर सहित पद पाठ

    स: । बु॒ध्न्यात् । आ॒ष्ट्र॒ । ज॒नुष॑: । अ॒भि । अग्र॑म् । बृह॒स्पति॑: । दे॒वता॑ । तस्य॑ । स॒म्ऽराट् । अह॑: । यत् । शु॒क्रम् । ज्योति॑ष: । जनि॑ष्ट । अथ॑ । द्यु॒ऽमन्त॑: । वि । व॒स॒न्तु॒ । विप्रा॑: ॥१.५॥


    स्वर रहित मन्त्र

    स बुध्न्यादाष्ट्र जनुषोऽभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट्। अहर्यच्छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः ॥

    स्वर रहित पद पाठ

    स: । बुध्न्यात् । आष्ट्र । जनुष: । अभि । अग्रम् । बृहस्पति: । देवता । तस्य । सम्ऽराट् । अह: । यत् । शुक्रम् । ज्योतिष: । जनिष्ट । अथ । द्युऽमन्त: । वि । वसन्तु । विप्रा: ॥१.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 1; मन्त्र » 5

    भाषार्थ -
    (सः) वह प्रजापति-परमेश्वर (जनुषः) जन्मोंवाले (बुध्न्यात् ) मूल भूत लोक अर्थात् पृथिवी से आरम्भ करके (अग्रम्, अभी) ऊपर के लोक को लक्ष्य करके (आष्ट्र) व्याप्त है। (बृहस्पति देवता) बृहत्-जगत्-का-पति, अर्थात् सूर्य-देवता (तस्य) उस जगत् का (सम्राट्) सम्राट् है (ज्योतिषः) उस ज्योतिर्मय सूर्य से (यत्) जो (शुक्रम् अहः) शुक्र, अर्थात् शुचिमान् दिन (जनिष्ट) उत्पन्न हुआ है, (अथ) तदनन्तर (द्युमन्त:) ज्ञान-प्रकाश से सम्पन्न, (विप्राः) मेधावी उपासक, (वि वसन्तु) प्रजापति-परमेश्वर की परिचर्या करें, उपासना करें।

    इस भाष्य को एडिट करें
    Top