अथर्ववेद - काण्ड 4/ सूक्त 1/ मन्त्र 5
सूक्त - वेनः
देवता - बृहस्पतिः, आदित्यः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - ब्रह्मविद्या सूक्त
स बु॒ध्न्यादा॑ष्ट्र ज॒नुषो॒ऽभ्यग्रं॒ बृह॒स्पति॑र्दे॒वता॒ तस्य॑ स॒म्राट्। अह॒र्यच्छु॒क्रं ज्योति॑षो॒ जनि॒ष्टाथ॑ द्यु॒मन्तो॒ वि व॑सन्तु॒ विप्राः॑ ॥
स्वर सहित पद पाठस: । बु॒ध्न्यात् । आ॒ष्ट्र॒ । ज॒नुष॑: । अ॒भि । अग्र॑म् । बृह॒स्पति॑: । दे॒वता॑ । तस्य॑ । स॒म्ऽराट् । अह॑: । यत् । शु॒क्रम् । ज्योति॑ष: । जनि॑ष्ट । अथ॑ । द्यु॒ऽमन्त॑: । वि । व॒स॒न्तु॒ । विप्रा॑: ॥१.५॥
स्वर रहित मन्त्र
स बुध्न्यादाष्ट्र जनुषोऽभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट्। अहर्यच्छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः ॥
स्वर रहित पद पाठस: । बुध्न्यात् । आष्ट्र । जनुष: । अभि । अग्रम् । बृहस्पति: । देवता । तस्य । सम्ऽराट् । अह: । यत् । शुक्रम् । ज्योतिष: । जनिष्ट । अथ । द्युऽमन्त: । वि । वसन्तु । विप्रा: ॥१.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 1; मन्त्र » 5
भाषार्थ -
(सः) वह प्रजापति-परमेश्वर (जनुषः) जन्मोंवाले (बुध्न्यात् ) मूल भूत लोक अर्थात् पृथिवी से आरम्भ करके (अग्रम्, अभी) ऊपर के लोक को लक्ष्य करके (आष्ट्र) व्याप्त है। (बृहस्पति देवता) बृहत्-जगत्-का-पति, अर्थात् सूर्य-देवता (तस्य) उस जगत् का (सम्राट्) सम्राट् है (ज्योतिषः) उस ज्योतिर्मय सूर्य से (यत्) जो (शुक्रम् अहः) शुक्र, अर्थात् शुचिमान् दिन (जनिष्ट) उत्पन्न हुआ है, (अथ) तदनन्तर (द्युमन्त:) ज्ञान-प्रकाश से सम्पन्न, (विप्राः) मेधावी उपासक, (वि वसन्तु) प्रजापति-परमेश्वर की परिचर्या करें, उपासना करें।
टिप्पणी -
[विवासति परिचरणकर्मा (निघं० ३।५)। विप्रः मेधाविनाम (निघं० ३।१५)। मन्त्र में प्रातःकाल की उपासना का वर्णन हुआ है। समग्र जगत् में कोई देव, जो बहु प्रकाशमान दृष्टिगोचर होता है, वह सूर्य ही है, अतः उसे जगत् का सम्राट् कहा है।]