अथर्ववेद - काण्ड 4/ सूक्त 12/ मन्त्र 3
सूक्त - ऋभुः
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - रोहिणी वनस्पति सूक्त
सं ते॑ म॒ज्जा म॒ज्ज्ञा भ॑वतु॒ समु॑ ते॒ परु॑षा॒ परुः॑। सं ते॑ मां॒सस्य॒ विस्र॑स्तं॒ समस्थ्यपि॑ रोहतु ॥
स्वर सहित पद पाठसम् । ते॒ । म॒ज्जा । म॒ज्ज्ञा । भ॒व॒तु॒ । सम् । ऊं॒ इति॑ । ते॒ । परु॑षा । परु॑: । सम् । ते॒ । मां॒सस्य॑ । विऽस्र॑स्तम् । सम् । अस्थि॑ । अपि॑ । रो॒ह॒तु॒ ॥१२.३॥
स्वर रहित मन्त्र
सं ते मज्जा मज्ज्ञा भवतु समु ते परुषा परुः। सं ते मांसस्य विस्रस्तं समस्थ्यपि रोहतु ॥
स्वर रहित पद पाठसम् । ते । मज्जा । मज्ज्ञा । भवतु । सम् । ऊं इति । ते । परुषा । परु: । सम् । ते । मांसस्य । विऽस्रस्तम् । सम् । अस्थि । अपि । रोहतु ॥१२.३॥
अथर्ववेद - काण्ड » 4; सूक्त » 12; मन्त्र » 3
भाषार्थ -
(ते) तेरी (मज्जा) अस्थिसार [उणा० १।१५९ दयानन्द ] (मज्ज्ञा) अस्थिसार के (सं भवतु) साथ मिल जाय, (ते) तेरी (परु:) हड्डी का जोड़ (परुषा) हड्डी के जोड़ के (सम्, उ) संभवतु, साथ मिल जाय। (ते) तेरे (मांसस्य) मांस का (वि स्रस्तम्) ध्वंसित भाग (सम्) संभवतु, परस्पर मिल जाय, (अस्थि अपि) हड्डी भी (सम् रोहतु) सम्यक् प्ररोहित हो जाय।
टिप्पणी -
[मज्जा =marrow of the bones and flesh (आप्टे)। विस्रस्तम्=वि+स्रंसु अवस्रंसने।]