अथर्ववेद - काण्ड 4/ सूक्त 12/ मन्त्र 7
यदि॑ क॒र्तं प॑ति॒त्वा सं॑श॒श्रे यदि॒ वाश्मा॒ प्रहृ॑तो ज॒घान॑। ऋ॒भू रथ॑स्ये॒वाङ्गा॑नि॒ सं द॑ध॒त्परु॑षा॒ परुः॑ ॥
स्वर सहित पद पाठयदि॑ । क॒र्तम् । प॒ति॒त्वा । स॒म्ऽश॒श्रे । यदि॑ । वा॒ । अश्मा॑ । प्रऽहृ॑त: । ज॒घान॑ । ऋ॒भु: । र॑थस्यऽइव । अङ्गा॑नि । सम् । द॒ध॒त् । परु॑षा । परु॑: ॥१२.७॥
स्वर रहित मन्त्र
यदि कर्तं पतित्वा संशश्रे यदि वाश्मा प्रहृतो जघान। ऋभू रथस्येवाङ्गानि सं दधत्परुषा परुः ॥
स्वर रहित पद पाठयदि । कर्तम् । पतित्वा । सम्ऽशश्रे । यदि । वा । अश्मा । प्रऽहृत: । जघान । ऋभु: । रथस्यऽइव । अङ्गानि । सम् । दधत् । परुषा । परु: ॥१२.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 12; मन्त्र » 7
भाषार्थ -
(यदि) यदि (कर्तम्) छेदक आयुध ने (पतित्वा) शरीर पर गिरकर (संशश्रे) शरीर को हिंसित किया है, चोट पहुंचाई है, (यदि वा) अथवा (प्रहृतः) शत्रु द्वारा प्रहाररूप में फेंके गये (अश्मा) पत्थर ने (जघान) तेरे किसी अङ्ग का हनन किया है, तो (ऋभु:) तर्खाना (इव) जैसे (रथस्य अङ्गानि) रथ के अङ्गों को (संदधत्) जोड़ देता है [इसी प्रकार रोहणी अर्थात् लाक्षा] (परुषा परुः) तेरे जोड़ के साथ जोड़ की सन्धि कर दे।
टिप्पणी -
[कर्तम् =कृती छेदने (तुदादि:), छेदकम् आयुधम् (सायण), अथवा कर्तम्= गर्तम्, वर्णविकारः। संशश्रे= शृ हिंसायाम्; लिटि। कर्तम् पतित्वा=कर्ते गर्ते पतित्वा।]