अथर्ववेद - काण्ड 4/ सूक्त 12/ मन्त्र 2
सूक्त - ऋभुः
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - रोहिणी वनस्पति सूक्त
यत्ते॑ रि॒ष्टं यत्ते॑ द्यु॒त्तमस्ति॒ पेष्ट्रं॑ त आ॒त्मनि॑। धा॒ता तद्भ॒द्रया॒ पुनः॒ सं द॑ध॒त्परु॑षा॒ परुः॑ ॥
स्वर सहित पद पाठयत् । ते॒ । रि॒ष्टम् । यत् । ते॒ । द्यु॒त्तम् । अस्ति॑ । पेष्ट्र॑म् । ते॒ । आ॒त्मनि॑ । धा॒ता । तत् । भ॒द्रया॑ । पुन॑: । सम् । द॒ध॒त् । परु॑षा । परु॑: ॥१२.२॥
स्वर रहित मन्त्र
यत्ते रिष्टं यत्ते द्युत्तमस्ति पेष्ट्रं त आत्मनि। धाता तद्भद्रया पुनः सं दधत्परुषा परुः ॥
स्वर रहित पद पाठयत् । ते । रिष्टम् । यत् । ते । द्युत्तम् । अस्ति । पेष्ट्रम् । ते । आत्मनि । धाता । तत् । भद्रया । पुन: । सम् । दधत् । परुषा । परु: ॥१२.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 12; मन्त्र » 2
भाषार्थ -
(यत्) जो (ते) तेरा अङ्ग (रिष्टम्) हिंसित हुआ है, (यत्) जो (ते) तेरा अङ्ग (द्युत्तम् अस्ति) अग्नि द्वारा द्योतित हुआ है, जला है, (ते) तेरे (आत्मनि) शरीर में (पेष्ट्रम्) जो अङ्ग पिस गया है, कुचला गया है (तत्) उसे (धाता) विधाता (भद्रया) कल्याणकारिणी और सुखदायी लाक्षा द्वारा (पुनः) फिर (संदधत्) सन्धि-सम्पन्न करे, (परुषा परु:) जोड़़ के साथ जोड़ की सन्धि कर दे।
टिप्पणी -
[धाता=वेदानुसार रोगनिवारण में औषधि के साथ-साथ परमेश्वर की भी कृपा चाहिए, अतः औषधि-सेवन के साथ-साथ परमेश्वर से भी रोग-निवारण के लिए प्रार्थनाएं करते रहना आवश्यक है। द्युत्तम्=द्युत दीप्तौ (भ्वादिः)। भद्रया= भदि कल्याणे सुखे च (भ्वादिः)। सम्भवतः मन्त्र में 'भद्रा' पद लाक्षावाचक हो ।]